SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके | धर्मबिन्दौ द्वितीयं परिशिष्टम् १८० धर्मबिन्दुसूत्राकारादिक्रमः दुष्कुलजन्मप्रशस्ति: ८३। दुःखपरम्परानिवेदनम् ८४। दुःखशक्त्युद्रेकत: ५२६ । दुःखं चैतत् स्वास्थ्य०५२५ । दुःखितेष्वनुकम्पा २०४। दुःस्वप्नादिकथनम् २५१। दृष्टवदपायेभ्य: ४००। दृष्टादृष्टबाधाभीतता १३ । दृष्टेष्टबाधा १२१। देवर्द्धिवर्णनम् ७४। देवातिथिदीनप्रतिपत्ति: ३९ । देवेन्द्रहर्षजननम् ४९६ । देशनायामप्रबन्ध: ३६५ । देहकृतस्यात्मनाऽनुपभोगः ११९ । देवजैस्तथा तथा निवेदनं २५३ । द्रव्ये सन्तोषपरता १९८ । द्विविधं फलम् ४४५ ॥ धनदो धनार्थिनां प्रोक्त: [॥२॥पृ०३] धर्मग्रहणं हि सत्प्रतिपत्तिमत् १३५ । धर्मचिन्तया स्वप्नम् १७५ । धर्मप्रधानो व्यवहार: १९७। . धर्मचिन्तामणिः श्रेष्ठ: [॥४१॥पृ०१४५] धर्मायोपभोग: ३०८। धर्मे धनबुद्धि: १९९। धर्मोत्तरो योग: ३३९ । धर्मोपदेयतां ज्ञात्वा [॥१४ापृ०५०] । ध्यानैकतानत्वमिति ३६७ ॥ न चान्य उपद्रव०५१८। न चासदभिनिवेश० ३८४ । न चास्यार्थान्तरावाप्ति: ५३६ । न चैतत्तस्य भगवत: ५४०। न चैतत् परिणते ४३० । न चैतस्य क्वचिदौत्सुक्यम् ५२४ । न दोषो योग्यतायाम् २४४। न धर्मे माया २५४। न भूयस्तद्बन्धनम् १२८। न मरणभयशक्ति: ५१७। नमस्कारादिचिन्तनम् २१९ । नमस्कारेणावबोध: १७६ । नवादिपूर्वधरस्य तु ३७८। न सर्वसाधर्म्ययोगेन ४३९ । न साधयति यः सम्यगज्ञः [॥९||पृ०२६]। नहि श्रुतमय्या प्रज्ञया ३९८ । नाजन्मनो जरा ५१६। नातः परं जगत्यस्मिन् [॥४४ापृ०१४७] । नातत्त्ववेदिवाद: १०२। नारकदुःखोपवर्णनम् ८२। नित्य एवाविकारत: ११३ । निदानपरिहार: ३२७। निदानश्रवणादेरपि ४२७। निपुणभावचिन्तनम् १९१ । निमित्तपरीक्षा २२ । निमित्तोपयोग: ३०१। नियतकालचरिता ३६३ । Jain Education International For Privale & Personal use only www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy