________________
सवृत्तिके
धर्मबिन्दौ द्वितीयं परिशिष्टम्
१८१
धर्मबिन्दुसूत्रा कारादिक्रमः
नियम एवायम् २३२। निरपेक्षधर्मोचितस्यापि ३७७। निरपेक्षयतिधर्म: ३५७। निरर्थकश्चानुग्रह: ११६ । निरीहशक्यपालना ७०। निर्गुणस्य कथञ्चित् २३५ । निर्णयावधारणम् १९३। निर्वाणफलमत्र ३८३ | निर्वाणगमनम् ५०८। निश्चितहितोक्तिः २९५ । निषद्यानुपवेशनम् ३११ । निष्प्रतिकर्मशरीरता २६०। नेदं प्रवृत्तिकालसाधनम् ४२३ । नैतदेवमिति वाल्मीकि: २३४। नैतदेवमिति सम्राट् २३८ । नोपकारो जगत्यस्मिन् [॥१२॥पृ०४९] । न्याय एव ह्याप्त्युपनिषत् ८। न्यायोपात्तं हि वित्तमुभय० ४॥
पञ्चस्वपि महाकल्याणेषु [॥४५||पृ०१४७] । पदं पदेन मेधावी [॥१७॥पृ०८४] । परकृतबिलवास: ३२२ । परमस्वास्थ्यहेतुत्वात् ५२९ । परमापायहानि: ५०४। परम्पराफलं तु ४४९। परम्परार्थकरणं ४९९। परविवाहकरणेत्वर० १५९ । परस्परानुपघातेन ५०। परानुग्रहक्रिया ३३२॥ परार्थसम्पादनोपपत्ते० ३७२। परिणतिवृद्धेः ४७०। परिणते गम्भीरदेशनायोग: ८९। परिणामपरीक्षा १२३ । परिणामिन्यात्मनि १११। परिशुद्धाराधना ४५८। परीषहजय: ३४५। परोद्वेगाहेतुता २८६ ।
पादाईगुणहीनौ २३१। पारुष्यपरित्याग: २९१ । पालनोपायोपदेश: ७२। पुनर्जन्माद्यभाव०५०९। पुरुषकारसत्कथा ८७। पूजानुग्रहाता ४९७। पूजापुरस्सरं चैत्यादिवन्दनम् २१६ । पूर्वक्रीडितास्मृतिरिति ३१४ । पूर्वावेधवशादेव [॥४७॥पृ०१५९] । पृथिव्याद्यसंघट्टनम् २७९ । प्रणम्य परमात्मानं [॥१॥पृ०२] । प्रणीताभोजनम् ३१५। प्रतिपक्षासेवनम् ३४२। प्रतिपन्नानुपेक्षा २९६ । प्रतीतिसिद्धश्चायं ५३१ । प्रत्यहं धर्मश्रवणम् ५५। प्रधानसाधुपरिग्रहः १८॥ प्रभूतान्येव तु ४२६ ।
Jain Education International
For Private & Personal use only
www.jainelibrary.org