________________
सवृत्तिके धर्मबिन्दौ द्वितीयं परिशिष्टम्
१८२
धर्मबिन्दुसूत्राकारादिक्रमः
प्रभूतोदाराण्यपि ४७२। प्रयत्नकृतावश्यकस्य १७७। प्रयोग आक्षेपण्या: ६८। प्रवाहतोऽनादिमान् १०८। प्रवृत्यङ्गमदः श्रेष्ठं [॥३८॥पृ०१३७] । प्रसिद्धदेशाचारपालनम् ४६। प्रशमसंवेगनिर्वेदानुकम्पा० १४० । प्रशस्तभावक्रिया २२० । प्रातिहार्योपयोग० ४९८ । प्राय ऊर्ध्वस्थानम् ३६४। प्रायोऽतिचारासम्भवाद् ४१८ । प्रायः सद्धर्मबीजानि [॥७||पृ०२५] । फलप्रधान आरम्भः [॥३७॥पृ०१३७] । फलप्ररूपणा ७३ । फलवन्तौ च तौ तौ १००। बध्यमान आत्मा बन्धनम् १०६ ।। बन्धमोक्षोपपत्तितः १०३ । बन्धवधच्छविच्छेदा० १५६ ।
बलापाये प्रतिक्रिया ४४। बलाबलापेक्षणम् ५२। बहुगुणे प्रवृत्तिः २०७। बहुगुणे प्रवृत्तिः ३३४। बहुत्वात् परीक्षावतारः ९१ । बाहुभ्यां दुस्तरो यद्वत् [॥२५॥पृ०१००] । बाह्योपमर्देऽप्यसंज्ञिषु ४७६ ।। बीजनाशो यथाऽभूमौ [|८||पृ०२५] । बीजाभावतोऽयम् ५१०। बोधे प्रज्ञोपवर्णनम् ६६ । भगवतैवमुक्तमित्याराधन० ४०९। भगवद्वचनप्रामाण्याद् १४५।। भर्तव्यभरणम् ३४ । भवन्ति त्वल्पा अपि २४७ । भवस्थितिप्रेक्षणम् २२१ । भवस्वरूपविज्ञानात् [॥२७||पृ०१००] । भवोपग्राहिकर्मविगम: ५०७। भव्यत्वादितोऽसौ १२६ ।
भावत: प्रयत्नः २८७। भावत: स्तवपाठ: १८२। भावनातो रागादिक्षय: १३१ । भावनानुगतस्य ३९७। भावनासारत्वात् ३९४। भावयतिर्हि तथा कुशल० ४३७ । भाववृद्धिकरणम् २६३ । भावसंलेखनायां यत्नः ३५४ । भावसन्निपातक्षयात् ४८८। भावसारे हि प्रवृत्त्य०५३०। भावस्तवाङ्गतया ४१४/ . भावैश्वर्यवृद्धिः ४४७ । भिक्षाभोजनम् २८१ । भिन्न एव देहान्न ११५ । भूयो भूय उपदेश: ६५ । मध्यस्थे तद्वैफल्यम् ४३५ । मरणे परलोकाभाव इति ११८ ।। महागुणत्वाद् वचनोपयोग ४०७ ।
।
१८२
Jain Education International
For Private & Personal use only
www.jainelibrary.org