________________
सवृत्तिके धर्मबिन्दौ द्वितीयं परिशिष्टम्
१८३
धर्मबिन्दुसूत्राकारादिक्रमः
मातापितृपूजा ३१ । मार्गानुसारित्वात् ३८९ । मासादिकल्प: ३२४ । मिथ्योपदेशरहस्या० १५७। मुच्यन्ते चाशु संसाराद् [॥३०॥पृ०११९] । मूर्होत्यागः ३२० । यतिधर्माधिकारश्च ४२९ । यतेस्तदप्रवृत्ति० ४४०। यत् किञ्चिदेतत् २४०। यत् किञ्चन शुभं लोके [॥४०॥पृ०१४५] । यथाऽहं ध्यानयोग: ३५१ । यथाशक्ति तप:सेवनम् ३३१ । यथाशक्ति प्रवृत्तेः ४१९ । यथाशक्ति सौविहित्यापादनम् २५६ । यथोचितं गुणवृद्धि: २२५ । यथोचितं चैत्यगृहगमनम् १७९ । यथोचितं तत्प्रतिपत्ति: २१५ । यथोचितं लोकयात्रा ४६ ।
यस्तु नैवंविधो मोहात् [॥२४॥पृ०९८] । युक्तोपधिधारणा ३१९ । योगत्रयस्याप्युदग्र० ३७६ ॥ योगदुष्प्रणिधानादर० १६४। योगवन्दननिमित्तदिगाकार० १४७ । योगाभ्यास: २१८। योग्यो ह्येवंविधः प्रोक्त: [॥१५||पृ०५०] । रहितमौत्सुक्यदुःखेन ४६३ । रागद्वेषमोहा हि दोषा: ४८९ । लक्षणोपेतगृहवास: २१ । लोकापवादभीरुता २०५ । लौल्यत्याग: ४२। वचनगुरुता ३५८। वचनप्रामाण्यात् ४७५-३७० । वचनाद्यनुष्ठानम० [॥शापृ०३] । वचनोपयोगपूर्वा ४०६ । विधिवच्छरीरत्याग: ४५९। वरबोधिलाभप्ररूपणा १२५ ।
वर्तमानताकल्पं ११०। वस्तुत: स्वाभाविक० ४४१ । वात्सल्यमेतेषु १७४। विकथावर्जनम् २९३ । विधिनाऽनुप्रवेशः १८०। विधिना देहत्याग: ३५६ । विधिना प्रवृत्तिः २७५ । विधिना स्वाध्याययोग: ३२९ । विधिप्रतिषेधौ कष: ९३ । विधिवत् पालनम् ३५०। विपर्ययलिङ्गसेवा २५२। विपाकचिन्ता ३३८ । विभवाद्यनुरूपो वेषो २४॥ विभवोचितं विधिना २०१। विभूषापरिवर्जनम् ३१७ । विविक्तवसतिसेवा ३०९। विशिष्टं देवसौख्यं [॥३९||पृ०१३७] । विशिष्टतरं तु सर्वम् ४६६ ।
| १८३
Jain Education International
For Private & Personal use only
www.jainelibrary.org