________________
धर्मबिन्दुसूत्राकारादिक्रमः
सवत्तिके | विशिवतरं देवस्थानमा
विशिष्टतरं देवस्थानम् ४६०। धर्मबिन्दौ
विशुद्धं सदनुष्ठानं [॥२१||पृ०८६] । द्वितीयं विशुद्धस्वरूपलाभ: ५१९ । परिशिष्टम्
विशुद्धेश्चारित्रम् १३०। विशुद्ध्यमानाप्रतिपाति० ४८५।
विशेषतो गृहस्थस्य [॥१६॥पृ०८४] । १८४ विहितमिति प्रवृत्ति: ३२८ ।
विहितानुष्ठान० १७०। वीतरागधर्मसाधवः क्षेत्रम् २०३ । वीर्यर्द्धिवर्णनम् ८८। वृत्तस्थज्ञानवृद्धसेवा ४९। वैफल्यकरणं ३३७ । व्रतपरिणामरक्षा २७७। व्रतशीलेषु पञ्च पञ्च १५५ । शक्तितस्त्यागतपसी २६५। शाकाहाविचिकित्सा० १५४ । शरीरस्थितौ प्रयत्न: २१०। शासनोन्नतिकरणं २००।
शिष्टचरितप्रशंसनम् १४। शिष्टचरितश्रवणम् २१३ । शुद्धे बन्धभेदकथनम् १२४ । शुभतरोदयात् ४६८। शुश्रूषाभावकरणम् ६४। श्रद्धामृतास्वादनम् ५०२। श्रवणादौ प्रतिपत्तेः ३९१ । श्रामण्यानुराग: २२४ । श्रुतधर्मकथनम् ९० । श्रुतशक्यपालनम् १८८। स आत्यन्तिको दुःखविगम: १३३। सचित्तनिक्षेपपिधान० १६७। सचित्तसंबद्ध० १६२। सज्ज्ञानप्रशंसनम् ८६ । स तत्र दुःखविरहाद् [४८|पृ०१५९] । सति सम्यग्दर्शने १३८ । सत्कारादिविधिनि:सन्ता २०२। सत्त्वादिषु मैत्र्यादियोग: २२६ ।
सत्स्वेतेषु न यथावस्थितं ४९३। सत्येतस्मिन्नसारासु [॥६||पृ०२४] । सदनुष्ठानयोग: ५०३। सदाज्ञाऽऽकरणम् २७४। सदाज्ञाऽऽराधनायोगाद् [॥२०॥पृ०८६] । सदाऽप्रमत्तता ३६६। सदारोम्याप्ते: ४८७। सदर्शनादिसम्प्राप्ते: [॥३५॥पृ०१३५।। सध्यानवह्निना जीव: [॥४६||पृ०१५९] । सद्धर्मश्रवणादेवं [॥१३॥पृ०५०] । सद्भावप्रतिबन्धाद् ४२० । सद्भाववृद्धेः फलोत्कर्ष० ४४२। सन्तानप्रवृत्ते: ३७५ । समग्रक्रियाऽभावे ४८०। समग्रगुणसाध्यस्य २३३ । समग्रा यत्र सामग्री [॥३२॥पृ०१२०] । समशत्रुमित्रता ३४४। समानकुलशीलादि०१२।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org