SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ द्वितीयं परिशिष्टम् १८५ धर्मबिन्दुसूत्राकारादिक्रमः समानधार्मिकमध्ये १७३। समाप्तकार्यत्वात् ५२३ । सम्पूर्णदशपूर्वविदः ३७१। सम्भवादेव श्रेयस्त्वसिद्धेः २३९ । सम्भवति तद्वतोऽपि ३८६ । सम्यक् तदर्थालोचनम् १८६ । सम्यक् तदधिकाख्यानम् ६२। सम्यक् प्रत्याख्यानक्रिया १७८ । सम्यग्यतित्वमाराध्य [॥२८॥पृ०११९] । सर्वजीवानामेव ४७९ । सर्वत्रापिशुनता २९२। सर्वत्राप्रवृत्तेः ५२२। सर्वत्राभिनिवेश: ५६। सर्वत्राममत्वम् ३२६ । सर्वथा दुःखमोक्षणात् ३७४ । सर्वथा भयत्यागः ३४७। सर्वमुपपन्नम् २४६ । सर्वमेव शुभतरं ४६१ । सर्वविप्रमुक्तस्य ५१५ । सर्वेष्ववर्णवादत्यागो २८। सहिष्णोः प्रयोगेऽन्तराय: १४२ । संसर्गः सदाचारः ३०। संहननाद्यपेक्षणम् ३५३ । सात्म्यत: कालभोजनम् ४१ । साधारणगुणप्रशंसा ६१ । साधुविश्रामणाक्रिया २१७। साधुसंयमानुष्ठानम् ४५७। सा निरुपमं सुखम् ५२१ । सानुबन्धसुखभाव० ५०५। सान्ध्यविधिपालना २१४। सामान्यचर्याऽस्य १७२। सामायिकदेशावकाश० १५१ । सुकुलागमनोक्तिः ७५। सुगतिविशिष्टदेवस्थानम् ४५० । सुन्दरं रूपम् आलयः ४५३ । सुस्वास्थ्यं च परमानन्द: ५३२ । सूक्ष्मभावप्रतिपति: ५०१॥ सोऽप्येवमेव भवति २४२ । सोऽयमनुष्ठातृभेदात् १। स्खलितप्रतिपत्ति: २९०। स्त्रीकथापरिहार: ३१०। स्तेनप्रयोगतदाहृता० १५८। स्तोकान् गुणान् समाराध्य [॥१८॥पृ०८५] । स्थाने गृहकरणम् १९। स्थूलप्राणातिपातादिभ्यः १४९ । स्वयमदानम् ३०५। स्वयं परिहार: ७९। स्वयोग्यस्याश्रयणम् १७ । स्वयं भ्रमणसिद्धेः ४३६ । स्वस्वभावनियतो ह्यसौ ५३७ । स्वस्वभावोत्कर्षात् ३८८। स्वास्थ्यं तु निरुत्सुकतया ५२८ । हिंसादयस्तद्योगहेतवः १०७। हितावहत्वात् ४३२। हीनेषु हीनक्रमः ४७ । हेयेतरभावाधिगम० ४९२। हृदि स्थिते च भगवति ४१५ ॥ १८५ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy