SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ तृतीयं परिशिष्टम् अजीर्णप्रभवा रोगा:... १९ १८६ अट्ठारस पुरिसेसुं ... १०६ [निशीथ० ३५०५] अणायारं परक्कम्म ... १०४ [दशवै० ८।३२] अतथ्यान्यपि तथ्यानि ... ९३ [महाभारते अनु०] अतिथिसंविभागो नाम ... ५८ [श्रावकप्रज्ञप्तिसूत्रे अतिपरिचयादवज्ञा ...२० । तृतीयं परिशिष्टम्। अथ धर्मबिन्दुवृत्तावुद्धृतानां पाठानामकारादिक्रमेण सूचिः ।। [ उद्धृतपाठस्य अग्रे यः अङ्कः स सर्वत्र पृष्ठसंख्यासूचक इति ध्येयम् ] [योगदृष्टि० ५१] [ब्रह्मप्रकरणे २४१] अप्पेण बहुमेसेज्जा ... ८० अनशनमूनोदरता ... ३१ उद्धृतानां पाठाना[प्रशमरति० ] अभिसन्धेः फलं भिन्नं ... १०४ . मकारादिक्रमः अनादिनिधने द्रव्ये ... ७७ [योगदृष्टि० ११८] अभ्यासोऽपि प्राय: ...७० अनिगृहणा बलम्मि ... १३२ [षोडशक० १३।१३] [योगशतके ३४] अभ्युत्थानादियोगश्च ... १५ अनुपयोगो द्रव्यम् ... १०५ [योगबिन्दु० ११२] [अनुयोगद्वारसूत्रे ] अमायोऽपि हि भावेन ... ९४ अन्यधर्मस्थिता: सत्त्वा: ... ३८ अमित्रं कुरुते मित्रं ... ३५ अन्योपकारकरणं ...८० [महाभारते उद्योग० ५/३३३३३] अर्थवन्त्युपपन्नानि ... ३५ १८६ - अपवृत्तस्य दोषेभ्यः ... ५७... [महाभारते उद्योग०५।१३।३] | अत्युष्णात् सघृतादना० ...७८ । अत्वरापूर्वकं सर्वं ... १३१ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy