________________
सवृत्तिके धर्मबिन्दौ तृतीयं
परिशिष्टम्
अजीर्णप्रभवा रोगा:... १९
१८६
अट्ठारस पुरिसेसुं ... १०६
[निशीथ० ३५०५] अणायारं परक्कम्म ... १०४
[दशवै० ८।३२] अतथ्यान्यपि तथ्यानि ... ९३
[महाभारते अनु०] अतिथिसंविभागो नाम ... ५८
[श्रावकप्रज्ञप्तिसूत्रे अतिपरिचयादवज्ञा ...२० ।
तृतीयं परिशिष्टम्। अथ धर्मबिन्दुवृत्तावुद्धृतानां पाठानामकारादिक्रमेण सूचिः ।। [ उद्धृतपाठस्य अग्रे यः अङ्कः स सर्वत्र पृष्ठसंख्यासूचक इति ध्येयम् ] [योगदृष्टि० ५१]
[ब्रह्मप्रकरणे २४१]
अप्पेण बहुमेसेज्जा ... ८० अनशनमूनोदरता ... ३१
उद्धृतानां पाठाना[प्रशमरति० ] अभिसन्धेः फलं भिन्नं ... १०४ .
मकारादिक्रमः अनादिनिधने द्रव्ये ... ७७
[योगदृष्टि० ११८]
अभ्यासोऽपि प्राय: ...७० अनिगृहणा बलम्मि ... १३२
[षोडशक० १३।१३] [योगशतके ३४]
अभ्युत्थानादियोगश्च ... १५ अनुपयोगो द्रव्यम् ... १०५
[योगबिन्दु० ११२] [अनुयोगद्वारसूत्रे ] अमायोऽपि हि भावेन ... ९४ अन्यधर्मस्थिता: सत्त्वा: ... ३८
अमित्रं कुरुते मित्रं ... ३५ अन्योपकारकरणं ...८०
[महाभारते उद्योग० ५/३३३३३] अर्थवन्त्युपपन्नानि ... ३५
१८६ - अपवृत्तस्य दोषेभ्यः ... ५७...
[महाभारते उद्योग०५।१३।३] |
अत्युष्णात् सघृतादना० ...७८ ।
अत्वरापूर्वकं सर्वं ... १३१
Jain Education International
For Private & Personal use only
www.jainelibrary.org