________________
सवृत्तिके धर्मबिन्दी
प्रथमं परिशिष्टम्
१७४
२५ (५०६) । भवोपग्राहिकर्मविगमः २६ (५०७ ) । निर्वाणगमनम् २७ (५०८ ) । पुनर्जन्माद्यभावः २८ (५०९) । बीजाभावतोऽयम् २९ (५१०) । कर्मविपाकतस्तत् ३० (५११) । अकर्मा चासौ ३१ (५१२) । तद्वत एव तद्ग्रह: ३२ (५१३) । तंदनादित्वेन तथाभावसिद्धेः ३३ (५१४) । सर्वविप्रमुक्तस्य तु तथास्वभावत्वान्निष्ठितार्थत्वान्न तद्ग्रहणे निमित्तम् ३४ (५१५) । नाजन्मनो जरा ३५ (५१६) । न मरणभयशक्तिः ३६ (५१७) । न चान्य उपद्रवः ३७ (५१८) । विशुद्धस्वरूपलाभ: ३८ (५१९) । आत्यन्तिकी व्याबाधानिवृत्ति: ३९ (५२० ) । सा निरुपमं सुखम् ४० (५२१)। सर्वत्राप्रवृत्तेः ४१ (५२२) । समाप्तकार्यत्वात् ४२ (५२३) । न चैतस्य क्वचिदौत्सुक्यम् ४३ (५२४) । दुःखं चैतत् स्वास्थ्यविनाशनेन ४४ (५२५) । दुःखशक्त्युद्रेकतोऽस्वास्थ्यसिद्धेः ४५ (५२६) । हितप्रवृत्त्या ४६ (५२७) । स्वास्थ्यं तु निरुत्सुकतया प्रवृत्तेः ४७ (५२८) । परमस्वास्थ्यहेतुत्वात् परमार्थतः स्वास्थ्यमेव ४८ (५२९ ) । भावसारे हि प्रवृत्त्यप्रवृत्ती सर्वत्र प्रधानो व्यवहारः ४९ (५३० ) । प्रतीतिसिद्धश्चायं सद्योगसचेतसाम् ५० (५३१) । सुस्वास्थ्यं च परमानन्द: ५१ (५३२ ) । तदन्यनिरपेक्षत्वात् ५२ (५३३ ) । अपेक्षाया दुःखरूपत्वात् ५३ (५३४) । अर्थान्तरप्राप्त्या हि तन्निवृत्तिर्दुःखत्वेनानिवृत्तिरेव ५४ (५३५ ) । न चास्यार्थान्तरावाप्ति: ५५ (५३६ ) । स्वस्वभावनियतो ह्यसौ विनिवृत्तेच्छाप्रपञ्चः ५६ (५३७) । अतोऽकामत्वात्तत्स्वभावत्वान्न लोकान्तक्षेत्राप्तिराप्ति: ५७ (५३८) । औत्सुक्यवृद्धिर्हि लक्षणमस्या:, हानिश्च समयान्तरे ५८ (५३९) । न चैतत्तस्य भगवतः, आकालं तथावस्थिते: ५९ (५४० ) | कर्मक्षयाविशेषात् ६० (५४१) । इति निरुपमसुखसिद्धिः ६१ (५४२) ।
सद्ध्यानवह्निना जीवो दग्ध्वा कर्मेन्धनं भुवि । सद्द्ब्रह्मादिपदैर्गीतं स याति परमं पदम् ||४६|| पूर्वावेधवशादेव तत्स्वभावत्वतस्तथा । अनन्तवीर्ययुक्तत्वात् समयेनानुगुण्यतः ||४७|| स तत्र दु:खविरहादनन्तसुखसंगतः । तिष्ठत्ययोगो योगीन्द्रवन्द्यस्त्रिजगतीश्वरः ||४८|| इति बिन्दी [ष] धर्मफलविधिः अष्टमोऽध्यायः समाप्तः ॥ कृतिराचार्य [ श्री] हरिभद्रस्येति । मङ्गलं महाश्रीः ॥
१. पाकस्तत् १ विना ॥। २. तदन्नभिन्नेन तथाभावसिद्धेः १ ॥ ३ भावत्वातद्ग्रहणे ३१ ॥ ४ प्रवृत्तौ १ ॥ ५ तःस्वास्थ्यमेव नास्ति १ || ६. श्चायमक्लिष्टचेतसाम् J१ ।। ७. तन्निवृत्तेः संयोगदुःखत्वेन निवृत्तिरेव J१ । तन्निवृत्तेः संयोगदुःखत्वेनानिवृत्तिरेव K१ | K१ पाठोऽपि समीचीनो भाति । तन्निवृत्तिरेव D ॥ ८. चार्थान्तरा ं १ ॥ ९ प्रपञ्चः स्वास्थ्यमेव अतोऽकामत्वा ११ || १०. दुःखविगमाद १ || ११ दत्यन्तसुख J१ K१ विना ॥ १२. धर्मबिन्दौ शेषफलप्रदर्शने अष्टमोऽध्यायः समाप्तः । समाप्तं चेदं धर्मबिन्द्वाख्यं प्रकरणम् । कृतिराचार्य श्रीहरिभद्रस्य । मंगलं महाश्रीः ।-J.१ ॥ इति धर्मबिन्दौ शेषफलप्रदर्शनविधिरष्टमोऽध्यायः D. ।। १३. शेष K१ मध्ये नास्ति ॥
For Private & Personal Use Only..
Jain Education International
धर्मबिन्दुसूत्रपाठः
१७४
www.jainelibrary.org