________________
सवृत्तिके धर्मबिन्दौ प्रथम परिशिष्टम्
धर्मबिन्दुसूत्रपाठः
१७३
धर्मचिन्तामणिः श्रेष्ठो धर्मः कल्याणमुत्तमम् । हित एकान्ततो धर्मो धर्म एवामृतं परम् ॥४१।। चतुर्दशमहालसभोगान्तृष्वनुत्तमम् । चक्रवर्तिपदं प्रोक्तं धर्महेलाविजृम्भितम् ।।४।। इति धर्मबिन्दौ धर्मफलविधिः सप्तमोऽध्यायः समाप्तः ।।
॥अथ अष्टमः अध्यायः॥ किं चेह बहुनोक्तेन तीर्थकृत्त्वं जगद्धितम् । परिशुद्धादवाप्नोति धर्माभ्यासान्नरोत्तमः ।।४।। नातः परं जगत्यस्मिन् विद्यते स्थानमुत्तमम् । तीर्थकृत्त्वं यथा सम्यक् स्वपरार्थप्रसाधकम् ॥४४॥
पञ्चस्वपि महाकल्याणेषु त्रैलोक्यशङ्करम् । तथैव स्वार्थसंसिद्ध्या परं निर्वाणकारणम् ।।४५|| इत्युक्तप्रायं धर्मफलम् , इदानीं तच्छेषमेव उदग्रमनुवर्णयिष्यामः १ (४८२) । तच्च सुखपरम्परया प्रकृष्टभावशुद्धेः सामान्यचरमजन्म तथा तीर्थकृत्त्वं च २ (४८३) । तत्राक्लिष्टमनुत्तरं विषयसौख्यम् , हीनभावविगमः , उदग्रतरसम्पत् , प्रभूतोपकारकरणम् , आशयविशुद्धिः , धर्मप्रधानता , अवन्ध्यक्रियत्वम् ३ (४८४) । विशुद्धयमानाप्रतिपातिचरणावाप्तिः , तत्सात्म्यभावः , भव्यप्रमोदहेतुता , ध्यानसुखयोगः , अतिशयद्धिप्राप्ति: ४(४८५) । अपूर्वकरणम् , क्षपकश्रेणिः , मोहसागरोत्तारः , केवलाभिव्यक्तिः , परमसुखलाभ: ५ (४८६) । सदारोग्याप्ते: ६ (४८७) । भावसंनिपातक्षयात् ७ (४८८)। रागद्वेषमोहा हि दोषाः , तथा तथाऽऽत्मदूषणात् ८ (४८९) । अविषयेऽभिष्वङ्गकरणाद्राग: ९ (४९०)। तत्रैवामिज्वालाकल्पमात्सर्यापादनाद् द्वेषः १० (४९१) । हेयेतरभावाधिगमप्रतिबन्धविधानान्मोहः ११ (४९२) । सत्स्वेतेषु न यथावस्थितं सुखम् , स्वधातुवैषम्यात् १२ (४९३) । क्षीणेषु तु न दुःखम् , निमित्ताभावात् १३ (४९४) । आत्यन्तिकभावरोगविगमात् परमेश्वरताऽऽप्प्रेस्तत्तथास्वभावत्वात् परमसुखभाव इति १४ (४९५) । देवेन्द्रहर्षजननम् १५ (४९६) । पूजानुग्रहाता १६ (४९७) । प्रातिहार्योपयोग: १७ (४९८) । परं परार्थकरणम् १८ (४९९) । अविच्छेदेन भूयसां मोहान्धकारापनयनं हृद्यैर्वचनभानुभिः १९ (५००)। सूक्ष्मभावप्रतिपत्ति: २० (५०१)। श्रद्धामृतास्वादनम् २१ (५०२)। सदनुष्ठानयोग: २२ (५०३) । परमापायहानि: २३ (५०४) । सानुबन्धसुखभाव उत्तरोत्तरः प्रकामप्रभूतसत्त्वोपकाराय अवन्ध्यकारणं निवृते: २४ (५०५) । इति परं परार्थकरणम्
रत्नवत्सलोनृण्वनुत्तरम् १ ॥ २.समाप्त: D.नास्ति ॥ ३.सामान्य चरम १॥४क्रियात्वम् १ विना ।। ५.तु १ K१ विना नास्ति ॥ ६.शुद्धा ॥ ७.परं नास्ति १॥
विगमात् परमेश्वरता यथावस्थितं सुखम् , यात
ता १६ (४१७)
पायहानिः २३ पवचनभानुभिः १९
१७३
Jain Education International
For Private & Personal use only
www.jainelibrary.org