SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ सप्तमोऽध्यायः सवृत्तिके | परिणामकारणतया पुनर्बाह्यम् अन्तःपुर-पुरादि बन्धकारणमिति ॥३०॥ कुत इत्याहधर्मबिन्दौ तदभावे बाह्यादल्पबन्धभावात् ।।३१॥४७४॥ इति । तदभावे अशुभपरिणामाभावे बाह्यात् जीवहिंसादेः अल्पबन्धभावात् तुच्छबन्धोत्पत्तेः ॥३१॥ १४४ एतदपि कथमित्याह वचनप्रामाण्यात् ।।३।।४७५।। इति । वचनस्य आगमस्य प्रामाण्यात् प्रमाणभावात् ॥३२॥ एतदेव भावयन्नाह बाझोपमर्देऽप्यसंज्ञिषु तथाश्रुतेः ॥३३॥४७६।। इति । बाह्यः शरीरमात्रजन्यः स चासावुपमर्दश्च बहुतमजीवोपघातरूप: तत्रापि, किं पुनस्तदभावे इति अपिशब्दार्थः, असंशिषु संमू छैनजमहामत्स्यादिषु तथा अल्पतया बन्धस्य श्रुतेः अस्सन्नी खलु पढम [बृहत्सं० २८४] इत्यादेर्वचनस्य सिद्धान्ते समाकर्णनात्, तथाहि- असंज्ञिनो महामत्स्यादयो योजनसहस्रादिप्रमाणशरीरा: स्वयंभूरमणमहासमुद्रमनवरतमालोडमाना: पूर्वकोट्यादिजीविनोऽनेकसत्त्वसंघातसंहारकारिणोऽपि रत्नप्रभापृथिव्यामेव उत्कर्षतः पल्योपमासंख्येयभागजीविषु चतुर्थप्रतरवर्तिनारकेषु जन्म लभन्ते न परतः, तन्दुलमत्स्यस्तु बाह्योपमर्दाभावेऽपि निर्निमित्तमेवाऽऽपूरितातितीव्ररौद्रध्यानोऽन्तर्मुहूर्तमायुरनुपाल्य सप्तमनरकपृथिव्यां त्रयस्त्रिंशत्सागरोपमायुरिक उत्पद्यते इति परिणाम एव प्रधानं बन्धकारणमिति सिद्धं भवतीति ॥३३॥ एवं सति यदन्यदपि सिद्धिमास्कन्दति तद् दर्शयति एवं परिणाम एव शुभो मोक्षकारणमपि ॥३४॥४७७।। इति । एवं यथा अशुभबन्धे, परिणाम एवं शुभः सम्यग्दर्शनादि: मोक्षकारणमपि मुक्तिहेतुरपि, किं पुनर्बन्धस्येति अपिशब्दार्थः ॥३४॥ कुत इत्याह१.समूळज' K.॥ २. लोडयमाना L.Kसं०॥ ३.एवं सं.॥ ४.शुभसम्य' J.M Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy