SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ परिशिष्टम् २५१ द्रव्याणामलद्वार-वस्त्रादीनामव्यवसरणेन अव्युत्सर्जनेन, कचिद् वियोसरणयेति पाठः, तत्र अचेतनद्रव्याणां छत्रादीनां व्युत्सर्जनेन परिहारेण, उक्तं च - 'अवणेइ पंच ककुहाणि रायवरवसभचिंधभूयाणि । छत्तं खम्मोवाहण मउडं तह चामराओ य॥"[ ] त्ति, एका शाटिका यस्मिंस्तत्तथा तच्च तदुत्तरासनकरणं च उत्तरीयस्य न्यासविशेष: तेन, चक्षुःस्पर्श दर्शने अञ्जलिप्रग्रहेण हस्तजोटनेन, मनस एकत्वकरणेन एकाग्रत्वविधानेनेति भावः, कचिदेगत्तभावेणं ति पाठः, अभिगच्छतीति प्रक्रमः" इति आचार्यश्री अभयदेवसूरिविरचितायां ज्ञाताधर्मकथाङ्गटीकायाम् ।। __"सच्चित्ताणं ति पुष्प-ताम्बूलादीनां विउसरणयाए त्ति व्यवसर्जनया त्यागेन, अच्चित्ताणं ति वस्त्र-मुद्रिकादीनाम् अविउसरणयाए त्ति अत्यागेन, एगसाडिएवं ति अनेकोत्तरीयशाटकानां निषेधार्थमुक्तम् उत्तरासंगकरणेणं ति उत्तरासा उत्तरीयस्य देहे न्यासविशेषः, चक्षुःस्पर्शे दृष्टिपाते एगत्तीकरणेणं विशिष्टानि ति अनेकत्वस्य अनेकालम्बनत्वस्य एकत्वकरणमेकत्रीकरणम्, तेन" इति आचार्यश्रीअभयदेवसूरिविरचितायां भगवतीसूत्रटीकायाम् पृ० १३७॥ टिप्पणानि - १०७७ पं० २॥"नार्या बचान्यसबतायास्तत्र भावे सदा स्थिते । तद्योग: पापबन्धश्च, तथा मोक्षेऽस्य दृश्यताम् ॥२०४॥ नायर्यास्तथाविधायाः स्त्रियः यथा इति दृष्टान्तार्थः 'अन्यसबताया' अन्यस्मिन्स्वभर्तुः पुरुषान्तरे रिंसातिरेकात्प्रतिबद्धचित्तायाः सम्बन्धिनि सवा अन्यस्मिन्, भावे मन:परिणामे सदा सर्वकालम् स्थिते आरूढे सति, किमित्याह-तद्योगः तस्मिन् अनुरागविषये पुरुषे योगो व्यापारः, स्वभर्तृशुश्रूषणादिकोऽपि तथा पापबन्यो जायते, भावतः परपुरुषपरिभोगजन्यः। य: पूर्ववत् तथा इति दान्तिकार्थः, मोक्षे मोक्षविषये, अस्य भिन्नग्रन्थे:, कुटुम्बचिन्तनादिकोऽपि व्यापारो योगो निर्जराफलच दृश्यता विमृश्यतामिति ॥२०४॥" इति वृत्तिसहिते योगबिन्दौ ।। पृ०७० ५० १७ ॥ “सम्म विआरिअव्वं अत्वपदं भावणापहाणेणं । विसए अठाविअव्वं बहुस्सुअगुरुसयासाओ ॥७६५।। सम्यक सूक्ष्मेण न्यायेन विचारयितव्यमर्थपदं भावनाप्रधानेन सता, तस्या एवेह प्रधानत्वात्, तथा विषये च स्थापयितव्यं तदर्थपदम्, कुत इत्याह-बाहुभुतगुरुसकाशात्, न स्वमनीषिकयेति गाथार्थः ॥८६५॥"इति स्वोपज्ञवृत्तियुते पञ्चवस्तुके॥ ०७१ पं०६॥"कर्तव्या चोन्नतिः सत्यां, शक्ताविह नियोगतः ॥ अवन्ध्यं बीजमेषा यत्तत्वतः सर्वसम्पदाम् ॥२३॥७॥ न केवलं शासनस्य मालिन्यं वर्जनीयम्, कर्तव्या च विधेया च उन्नतिः प्रभावना, सत्यां विद्यमानायाम्, शक्तौ सामर्थ्य, इह इति प्रक्रान्ते जिनशासने, | २५१ नियोगतो नियमेन, कस्मादेवमित्याह-अवन्ध्यं फलसाधकम्, बीजमिव बीजं कारणम्, एषा शासनप्रभावना, यत् यस्मात्कारणात्, तत्त्वत: परमार्थतः, पुरुषपरिभोगाइड सति, किमित्याह रमेस्वभर्तुः पुरुषान्तरापबन्धश्च, तथा मोवतीसूत्रटीकायाम् पृतीकरणेणं Jain Education Inter n al For Private & Personal Use Only www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy