SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ चतुर्थ परिशिष्टम् २५२ विशिष्टानि टिप्पणानि सर्वसम्पदां समस्तश्रियामिति ॥२३॥७॥” इति जिनेश्वरसूरिविरचितवृत्तिसहिते अष्टकप्रकरणे ॥ पृ० ८२ पं०९॥ “कतिविधो योग इत्याह सालम्बनो निरालम्बनश्च योग: परो द्विधा ज्ञेयः । जिनरूपध्यानं खल्वाद्यस्तत्तत्त्वगस्त्वपरः ।।१४।१।। सालम्बन इत्यादि सह आलम्बनेन चक्षुरादिज्ञानविषयेण प्रतिमादिना वर्तत इति सालम्बनो निरालम्बनचालम्बनाद्विषयभावापत्तिरूपान्निष्क्रान्तो निरालम्बनः, यो हि छद्यस्थेन ध्यायते न च स्वरूपेण दृश्यते तद्विषयो निरालम्बन इति यावत् । योगो ध्यानविशेषः परः प्रधानो द्विधा ज्ञेयो द्विविधो वेदितव्य: । जिनरूपस्य समवसरणस्थितस्य ध्यानं चिन्तनं खलुशब्दो वाक्यालङ्कारे आद्यः प्रथमः सालम्बनो योगः । तस्यैव जिनस्य तत्त्वं केवलजीवप्रदेशसङ्घातरूपं केवलज्ञानादिस्वभावं तस्मिन् गच्छतीति तत्तत्त्वग: तुरेवकारार्थः परोऽनालम्बन: मुक्तपरमात्मस्वरूपध्यानमित्यर्थः ॥१४॥१॥" इति आचार्यश्री हरिभद्रसूरिविरचिते यशोभद्रसूरिविरचितटीकासहिते षोडशके ॥ पृ० ८२ पं० १५ ॥ “चित्तरत्नमसंक्लिष्टमान्तरं धनमुच्यते ॥ यस्य तन्मुषितं दोषैस्तस्य शिष्टा विपत्तयः ।।२४।७।। चित्तं मनस्तद्रत्नमिव चित्तरत्नं निर्मलस्वभावत्वोपाधिजनितविकारत्वादिसाधर्म्यात्,असंक्लिष्टं रागादिसंक्लेशवर्जितम्, आन्तरं आध्यात्मिकम्, धनं वसु, उच्यते अभिधीयते, यस्य देहिनः, तत् चित्तरत्नम्, मुषितं अपहृतम्, दोषैः रागादिभिः, तस्य देहिनः, शिष्टा उद्धरिता: विपत्तयो व्यसनानि, असंक्लिष्टचित्तरत्नाभावे हि हर्षविषादादिरूपा: कुगतिगमनरूपा वा विपद एवावशिष्यन्त इति ॥२४॥७॥" इति जिनेश्वरसूरिविरचितवृत्तिसहिते अष्टकप्रकरणे ॥ पृ० ८४ पं०१०॥"मैत्र्यादीनामेव लक्षणमाह परहितचिन्ता मैत्री परदुःखविनाशिनी तथा करुणा । परसुखतुष्टिर्मुदिता परदोषोपेक्षणमुपेक्षा ।।४।१५।। परेत्यादि । परेषां प्राणिनां हितचिन्ता हितचिन्तनम् मैत्री, ज्ञेयेति सर्वत्र वाक्यशेषः । परेषां दुःखं तद्विनाशिनी तथा करुणा कृपा, परेषां सुखं तेन तस्मिन् वा तुष्टिः परितोषोऽप्रीतिपरिहारो मुदिता, परेषां दोषा अविनयादयः प्रतिकर्तुमशक्यास्तेषामुपेक्षणमवधीरणमुपेक्षा, संभवत्प्रतीकारेषु दोषेषु नोपेक्षा विधेया ॥४॥१५॥" इति इति आचार्यश्रीहरिभद्रसूरिविरचिते यशोभद्रसूरिविरचितटीकासहिते षोडशके ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy