________________
सवृत्तिके धर्मबिन्दौ
चतुर्थं
परिशिष्टम्
२५३
Jain Education International
पृ० ८७ पं० ७ / तुलना -
" पव्वज्जाहु अरिहा आरियदेसम्मि जे समुप्पन्ना । जाइकुलेहिं विसुद्धा तह खीणप्पायकम्ममला ॥३२॥ तत्तो अविमलबुद्धी दुलहमणुअत्तणं भवसमुद्दे । जम्मो मरणनिमित्तं चवलाओ संपयाओ अ ||३३|| विसया य दुक्खहेऊ संजोगे निअमओ विओगुत्ति । पइसमयमेव मरणं एत्थ विवागो अ अइरुद्दो ||३४|| एवं पयईए च्चि अवगयसंसारनिग्गुणसहावा । तत्तो अ तव्विरत्ता पयणुकसायाप्पहासाय ॥३५॥ सुकयण्णुआ विणीआ रायाईणमविरुद्धकारी य । कल्लाणंगा सद्धा थिरा तहा समुवसंपण्णा ||३६|| इति पञ्चवस्तुके । विशेषतो जिज्ञासुभिरेतद्वृत्तिर्विलोकनीया । "
पृ० ८८ पं० ५ ॥ तुलना -
“पव्वज्जाजोग्गगुणेहिं संगओ विहिपवण्णपव्वज्जो । सेविअगुरुकुलवासो सययं अक्खलिअसीलो अ॥१०॥ सम् अत्त ततो विमलयरबोहजोगाओ । तत्तण्णू उवसंतो पवयणवच्छल्लजुत्तो अ || ११|| रिओ अ तहा आएओ अणुवत्तगो अ गंभीरो । अविसाई परलोए उवसमलद्धीइकलिओ अ ॥१२॥ तह पवयणत्थवत्ता सगुरू अणुन्नायगुरुपओ चेव । एआरिसो गुरू खलु भणिओ रागाइरहिएहिं ॥१३॥” इति पञ्चवस्तुके । विशेषजिज्ञासुभिरेतद्वृत्तिर्विलोकनीया ॥
-
पृ० ८८ पं० १२ ॥ “तित्थे सुत्तत्थाणं गहणं विहिणा उ एत्थ तित्थमियं । उभयन्नू चेव गुरू विही उ विणयाइओ चित्तो ॥ ८५१ || तीर्थे वक्ष्यमाणलक्षणे सूत्रार्थग्रहणं विधिना तु विधिनैव वक्ष्यमाणेन अत्र सूत्रावयवे तीर्थमिदमुच्यते उभयज्ञश्चैव सूत्रार्थरूपज्ञातैव गुरुः व्याख्याता साधुः विधिश्च सूत्रार्थग्रहणे विनयादिकश्चित्रो नानारूप:, इह विनयः कायिक- वाचिक-मानसभेदात् त्रिधा । आदिशब्दाद् वक्ष्यमाणमण्डलीप्रमार्जनादिग्रह इति ॥ ८५१ || अथ गुरोरेव विशेषतः स्वरूपमाह - उभयन्नू वि य किरियापरो दढं पवयणाणुरागी य । ससमयपण्णवओ परिणओ य पण्णो य अच्चत्थं ॥ ८५२ ॥ उभयज्ञोऽपि च गुरुः क्रियापरो मूलगुणोत्तरगुणाराधनायां बद्धकक्षः, दृढमत्यर्थं प्रवचनानुरागी च जिनवचनं प्रति बहुमानत्वात्
For Private & Personal Use Only
विशिष्टानि टिप्पणानि
२५३
www.jainelibrary.org