________________
सवृत्तिके
धर्मबिन्दौ चतुर्थ परिशिष्टम्
। तथा स्वसमयप्रज्ञापकः, स्वसमयस्य चरण- करणाद्यनुयोगभेदभिन्नस्य तैस्तैरुपायैः प्ररूपक: । परिणतश्च वयसा व्रतेन च । प्राज्ञश्च बहु-बहुविधग्राहकबुद्धिमान् अत्यर्थमतीव । एवंविधेन हि गुरुणा प्रज्ञाप्यमानोऽर्थो न कदाचिद् विपर्ययभाग् भवतीत्येवमेष विशेष्यत इति ॥८५२॥" इति मुनिचन्द्रसूरिविरचितविवृतियुते उपदेशपदे ॥
पृ० ९३ पं० १४ ॥ तुलना - "अप्पडिबुद्धे कहिंचि पडिबोहेज्जा अम्मापियरे । ..... अबुज्झमाणेसु य कम्मपरिणईए विहेज्जा जहासत्ति तदुवकरणं आओवायसुद्धं समईए । कयण्णुया खु एसा । करुणा य धम्मप्पहाणजणणी जणम्मि । तओ अणुण्णाए पडिवज्जेज्ज धम्मं । अण्णहा अणुवहे चेवोवहाजुत्ते सिया। धम्माराहणं खु हियं सव्वसत्ताणं। तहा तहेयं संपाडेज्जा । सव्वहा अपडिवज्जमाणे चएज्ज ते अट्ठाणगिलाणोसहत्थचागनाएणं
२५४
विशिष्टानि टिप्पणानि
से जहा नाम केइ पुरिसे कहंचि कंतारगए अम्मापितिसमेए तप्पडिबद्धे वच्चेज्जा । तेसिं तत्थ नियमघाई पुरिसमित्तासझे संभवंतोसहे महायके सिया । तत्थ से पुरिसे तप्पडिबंधाओ एवमालोचिय 'न भवंति एए नियमओ ओसहमंतरेण, ओसहभावे य संसओ, कालसहाणि य एयाणि,' तहा संठविय तदोसहनिमित्तं सवित्तिनिमित्तं च चयमाणे साहू । एस चाए अचाए । अचाए चेव चाए । फलमेत्थ पहाणं बुहाणं । धीरा एयदंसिणो । स ते ओसहसंपाडणेण जीवावेज्जा । संभवाओ पुरिसोचियमेयं।
एवं सुक्कपक्खिगे महापुरिसे संसारकंतारपडिए अम्मापिईसंगए धम्मपडिबद्धे विहरेज्जा । तेसिं तत्थ नियमविणासगे अपत्तबीजापुरिसमित्तासज्झे संभवंतसम्मत्ताइओसहे मरणाइविवागे कम्मयंके सिया । तत्थ से सुक्कपक्खिगपुरिसे धम्मपडिबंधाओ एवं समालोचिय 'विणस्संति एए अवस्सं सम्मत्ताइओसहविरहेण, तस्संपायणे विभासा, कालसहाणि य एयाणि ववहारओ,' तहा संठविय संठविय इहलोगचिंताए तेसिं सम्मत्ताइओसहनिमित्तं विसिहगुरुमाइभावेणं सवित्तिनिमित्तं च किच्चकरणेण चयमाणे संयमपडिवत्तीए ते साहु(हूँ?) सिद्धीए । एस चाए अचाए, तत्तभावणाओ । अचाए चेव चाए, मिच्छाभावणाओ। तत्तफलमेत्थ पहाणं बुहाणं परमत्थओ । धीरा एयदंसिणो आसन्नभव्वा ।
सते सम्मत्ताइओसहसंपाडणेण जीवावेज्जा अचंतिय अमरणमरणावंझबीअजोगेणं । संभवाओ सुपुरिसोचियमेयं । दुप्पडियाराणि अम्मापिईणि । एस धम्मो सयाणं भगवं एत्थ नायं परिहरमाणे अकुसलाणुबंधि अम्मापिइसोगं ति।" इति पञ्चसूत्रके तृतीयसूत्रे ।
| २५४
Jain Education International
For Private & Personal use only
www.jainelibrary.org