________________
।
सवृत्तिके धर्मबिन्दौ
चतुर्थ
परिशिष्टम्
२५०
सम्यक्त्वाणुव्रतादी, इदं च पदं पूर्वपदाभ्यामुत्तरपदेन च सह प्रत्येकं योज्यते, तथा प्रतिपक्षजुगुप्सया मिथ्यात्वप्राणिवधायुद्वेगेन तथा परिणत्यालोचनेन अधिकृतगुणविपक्षभूता मिथ्यात्वप्राणातिपातादयो दारुणफला:, अधिकृतगुणा: वा सम्यक्त्वाणुव्रतादयः परमार्थहतव इत्येवं विपाकपर्यालोचनेन चशब्द: समुच्चय एवेति गाथार्थः । तथा तीर्थकरभक्त्या परमगुरुविनयेन तथा सुसाधुजनपर्युपासनया भावयतिलोकसेवया, चशब्दः समुच्चय एव, तथा उत्तरगुणश्रद्धया प्रधानतरगुणाभिलाषेण, सम्यक्त्वे सति अणुव्रताभिलाषेण, अणुव्रतेषु सत्सु महाव्रताभिलाषेणेति भावः । चशब्दः समुच्चय एव, अत्र सम्यक्त्वाणुव्रतादिव्यतिकरे तत्प्रतिपत्त्युत्तरकाले सदा सर्वकालं भवति युज्यते यतितव्यम् उद्यमः कर्तव्य इति गाथाद्वयार्थः ।
अनन्तरोक्तोपदेशमेव फलदर्शनेन निगमयन्नाह-एवं० गाहा । एवमुक्तन्यायेन नित्यस्मृत्यादिना यत्नेन असन्नपि अविद्यमानोऽपि, संस्तु जात विशिष्यानि एव इति अपिशब्दार्थः, इमो त्ति अयं सम्यक्त्वपरिणामो विरतिपरिणामञ्च जायते भवति, जातश्च संपन्न: पुन: न पतति नापैति कदाचित् क्वचिदपि
टिप्पणानि काले, ता इति यस्मादेवं तस्मादत्र नित्यस्मृत्यादिके प्रयत्ने बुद्धिमता धीमता अप्रमाद उद्यमः भवति वर्तते कर्तव्यः कृत्य इति गाथार्थः ॥" इति अभयदेवसूरिविरचितवृत्तियुते पञ्चाशके ॥
"तदप्रतिपाद(त)नार्थ चाप्रमादो विधेय इत्याह ग्रन्थकार:-तम्हा० गाहा । तस्मानित्यस्मृत्या अभिगृहीताणुव्रताविस्मरणेन बहुमानेन च सदन्तःकरणरूपेण भावेन अधिकृतगुणे प्रतिपन्नगुणे प्रतिपक्षा अधिकृतगुणापेक्षया हिंसादय: तेषां जुगुप्सा परिहारो द्रव्यतो भावतश्च स्वयमकरणम्, न तु हिंसादिप्रवृत्तानां निन्दा परविवादप्रसन्नात् तस्य च निषिद्धत्वात् कषायपरिकर्मादिषु, यथोक्तम्- 'परपरिवायंमि कए जइ नाम हवेज कज्जनिप्फत्ती । ता लोए सच्चसोएसु आयरो कस्स होज्जाहि ॥१॥"[
]। परिणत्यालोचनेन च, परिणतेर्जीवाजीवस्वरूपानवस्थितलक्षणायास्तथाभावदर्शनेनावलोचनमवधारणम्, तेन च ॥ तित्थं० गाहा, तीर्थकरभक्त्या जिनपूजाकरणाभिलाषातिरेकरूपया सुसाधुजनपर्युपासनया च सद्गुर्वादिसेवया च उत्तरगुणश्रद्धया चाणुव्रतपालने सदा भवति यतितव्यम् ॥ एवं० गाहा, एवं यतमानस्य असन्नप्ययं प्राग देशविरतिपरिणामो जायते प्रादुर्भवति जातच न पतति कदाचित् नैव प्रतिपतति, तत् तस्माद् नित्यस्मृत्यादौ तदुपाये बुद्धिमता प्रेक्षावताऽप्रमादो यत्नातिशयो भवति कर्तव्यः करणीयमि(इ)ति" इति यशोभद्रसूरिविरचितवृत्तियुते पञ्चाशके पृ० १७-१८॥
पृ० ७५ पं० ९ । “सचित्तेत्यादि, सचित्तानां द्रव्याणां पुष्प-ताम्बूलादीनां विउसरणयाए व्यवसरणेन व्युत्सर्जनेन, अचित्तानां
२५०
Jain Education International
Far Private
Personal use only
www.jainelibrary.org