________________
सवृत्तिके धर्मबन्दी
चतर्थं परिशिष्टम्
२४९
Jain Education International
ति गाथातोऽवगन्तव्यः । एतस्य चतूरूपस्यादत्तस्य या विरतिः निवृत्तिः, ग्रहणं प्रतीति शेषः, भवति जायते अदत्ते अदत्तादानव्रते स्वरूपं स्वभाव:, तुः छन्दपूरणे, इति गाथार्थः " इति बृहद्वृत्तिसहिते नवपदप्रकरणे पृ० ११६-११७ ।।
"
पृ० ७० पं० ११ ॥ “ मूलुत्तरगुणरूवस्स ताइणो परमचरणपुरिसस्स । अवराहसल्लपभवो भाववणो होइ नायव्वो ॥ [ प्र ] भिक्खायरियाइ सुज्झइ अइयारो कोइ वि य डणाए उ । बीओ असमिओ मि त्ति कीस सहसा अगुत्तो वा ? ।। १४२५ ।। सद्दाइएस रागं दोसं च मणा गओ तइयगम्मि । नाउं अणेसणिज्जं भत्ताइविगिंचण चउत्थे || १४२६ ||
अधुना भावव्रणः प्रतिपाद्यते - मूलुत्तरगुणरूवस्स० गाहा । इयमन्यकर्तृकी सोपयोगा चेति व्याख्यायते - मूलगुणाः प्राणातिपातादिविरमणलक्षणाः पिण्डविशुद्धयादयस्तु उत्तरगुणाः, एते एव रूपं यस्य स मूलगुणोत्तरगुणरूपः तस्य तायिनः परमश्चासौ चरणपुरुषश्चेति समासः तस्य अपराधा: गोचरादिगोचराः त एव शल्यानि तेभ्यः प्रभवः संभवो यस्य स तथाविधः भावव्रणो भवति ज्ञातव्य इति गाथार्थः । साम्प्रतमस्यानेकभेदभिन्नस्य भावव्रणस्य विचित्र प्रायश्चित्त भैषजेन चिकित्सा प्रतिपाद्यते — तत्र भिक्खायरियाइ भिक्षाचर्यादिः शुध्यति अतिचार: कश्चिद् विकटनयैव आलोचनयैवेत्यर्थः । आदिशब्दाद् विचारभूम्यादिगमनजो गृह्यते इह चातिचार एव व्रणः एवं सर्वत्र योज्यम् । बितिउ ति द्वितीयो व्रणः अप्रत्युपेक्षिते खेलविवेकादी हा असमितोऽस्मीति सहसा अगुप्तो मिथ्या दुष्कृतमिति विचिकित्सेत्ययं गाथार्थः । शब्दादिषु इष्टानिष्टेषु रागं द्वेषं वा मनसा (मनाक् ) गतः अत्र तइओ तृतीयो व्रणः मिश्रभैषज्यचिकित्स्य: आलोचनाप्रतिक्रमणशोध्य इत्यर्थः । ज्ञात्वा अनेषणीयं भक्तादिविगिञ्चना चतुर्थ इति गाथार्थः । " इति हरिभद्रसूरिविरचितवृत्तिसहितायाम् आवश्यकनिर्युक्तौ ॥
पृ० ७३ पं० ९ ॥ “ तम्हा निच्चसतीए बहुमाणेणं च अहिगयगुणम्मि । पडिवक्खदुगंछाए परिणइआलोयणेणं च ॥ १ ॥ ३६ ॥
तित्थंकर भत्तीए सुसाहुजणपज्जुवासणाए य । उत्तरगुणसद्धाए य एत्थ सया होड़ जड़यव्वं ||१||३७|| एवमसंतो वि इमो जायड़ जाओ वि ण पडड़ कयाई । ता एत्थं बुद्धिमया अपमाओ होइ कायव्वो ॥ ११३८ ॥
तम्हा० गाहा, तित्थंकर गाहा । यस्मादसन्नपि विरतिपरिणाम: प्रयत्नाज्जायते प्रयत्नं विना चाकुशलकर्मोदयात् सन्नपि प्रतिपतति तस्मात् कारणाद् नित्यस्मृत्या सार्वदिकस्मरणेन भवति यतितव्यमिति सम्बन्ध:, तथा बहुमानेन भावप्रतिबन्धेन चशब्दः समुच्चये अधिकृतगुणे अङ्गीकृतगुणे
For Private & Personal Use Only
विशिष्टानि | टिप्पणानि
२४९
www.jainelibrary.org