SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ चतुर्थं परिशिष्टम् २४८ Jain Education International । दुपदाणं दासी वा दासो वा चोरो वा पुत्तो वा ण पढंतओ, तेण सविक्कमाणि बंधेतव्वाणि रक्खितव्वाणि य जत्थ अग्निभयादिसु ण विणस्संति, तारिसयाणि किर दुप्पय-चउप्पयाणि सावएण गेण्हितव्वाणि जाणि अबद्धाणि चैव अच्छंतीति । वहो वि तहेव, अणट्ठाए णिरवेक्खो णिद्दयत्तेणं, साविक्खो पुव्वं भीतपरिसेण होतव्वं, जदि ण करेज्जा ताहे मम्मं मोतूण लताए दोरेण वा एक्कं दो तिन्नि वा वारे तालेज्जा, एवमादि विभासणं । छविच्छेदो अट्ठाए णिरवेक्खो हत्थ -पाय- कण्णणासिकाणं णिद्दयत्ताए, साविक्खो गंडं वा अरुतिं वा छिंदेज्ज वा दहेज्ज वा, चतुष्पदा कण्णे लंछिज्जंति, एवमादि विभासा । अतिभारो ण आरोवेतव्वो, पुव्वं ताव एवं जा वाहणाए जीविता सा मोत्तव्वा, अह ण होज्जा अण्णा जीविता तो दुपए था सतं क्खिवेति ओयारेति एवं वाहिज्जति, बइल्लादीणं जधा साभावियाओ वि भाराओ ऊणओ कीरति, हलसगडेसु वि वेलाए मुयति, आस-हत्थीसु वि एसेव विधी । भत्त-पाणवोच्छेदो ण कातव्वो, तिक्खछुहाए मरेज्जा, ताहे अणट्ठाए दोसे परिहरेज्जा, सावेक्खो रोगनिमित्तं वा वायाए वा भणेज्जा ‘अज्ज ते ण देमि', संतिणिमित्तं वा उववासे कारवेज्जा, सव्वत्थ वि जयणा जहा थूलगस्स पाणातिवातवेरमणस्स अतियारो भवति तथा पयतितव्वं । एवं करेंतेण भोगंतरायादि ण कतं भवति " - इति आवश्यकचूर्णौ प्रत्याख्यानाध्ययने पृ० २८४-२८५ ॥ पृ० ६२ पं० १४ ॥ “सामी-जीवादत्तं तित्थयरेणं तहेव य गुरूहिं । एयस्स उ जा विरती होइ अदत्ते सरूवं तु ||३८|| स्वामी च प्रभुः, जीवस्तु आत्मा स्वामि-जीवौ, ताभ्यामदत्तम् अवितीर्णं स्वामि-जीवादत्तम्, 'द्वन्द्वात् परं पदं प्रत्येकमभिसम्बध्यते' इति न्यायाद् अदत्तशब्दस्य प्रत्येकं सम्बन्धः, स्वाम्यदत्तं जीवादत्तं च तत्र यद् वस्तु हिरण्यादिकं स्वामिना स्वयं न वितीर्णं तत् स्वाम्यदत्तम्, यत्तु पश्वादि जीवरूपं स्वपरिग्रहवर्ति कश्चिद् विनाशयति तत् तस्य जीवादत्तम्, यतस्तेन पश्वादिना न खल्वात्मप्राणास्तस्य हननायानुमताः, सर्वस्य जीवराशेर्जीवितकाम्यत्वात्, तथा तित्थयरेणं ति तीर्यतेऽनेन संसारसमुद्र इति तीर्थं सम्यग्दर्शनादिपरिणामः, तदनन्यत्वात् सङ्घश्च तीर्थम्, तत्करणशीलस्तीर्थकर:, तेन तीर्थकरेण अदत्तमिति प्रथमपदसमस्तमपि पदमिष्टत्वात् सर्वत्र योज्यम्, ततो यद् गृहस्वामिना आधाकर्मिकादि दत्तमप्यर्हताऽननुज्ञातमादीयते तत् तीर्थकरेणादत्तमिति, तहेव य गुरूहिं ति यथा स्वाम्यदत्ताद्यदत्तं तथैव गुरुभिः आचार्यादिभिरदत्तं यद् द्विचत्वारिंशद्दोषनिर्मुक्तमपि गुरूणामननुमत्या भुज्यते तद् गुर्वदत्तमिति, यदुक्तम् 'सत्तविहालोगविवज्जिए भुंजमाणस्स तेणियं होइ' [ ]त्ति । सप्तविधालोकश्च 'ठाण दिसि पगासणया भायण पक्खेवणा य गुरु भावे । सत्तविहो आलोओ सया वि जयणा सुविहियाणं ||” [आव०नि० ५६४ ] ...... For Private & Personal Use Only विशिष्टानि टिप्पणानि २४८ www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy