________________
सवृत्तिके धर्मबिन्दौ
चतुर्थ
परिशिष्टम्
२६४
तथा चरणभावोऽपि चरणपरिणामोऽपि प्राय एतेषां वर्षाष्टकादधो वर्तमानानां न भवति । यत्पुनः सूत्रम् 'छम्मासियं छसु जयं माऊए समन्नियं वंदे [आव.नि.७६४] इत्येवंरूपं तत् आहच्चभावकहगं कादाचित्कभावकथकम्, ततो वर्षाष्टकादधः परिभवक्षेत्रत्वाच्चरणपरिणामाभावाच्च न दीक्ष्यन्ते इति । अन्यच्च बालदीक्षणे संयमविराधनादयो दोषाः । स हि अयोगोलकसमानो यतो यत: स्पन्दते ततस्ततोऽज्ञानित्वात् षड्जीवनिकायवधाय भवति । तथा निरनुकम्पा अमी श्रमणाः यदेवं बालानपि बलाद्दीक्षाकारागारे प्रक्षिप्य स्वच्छन्दतामुच्छिदन्तीति जननिन्दा । तत्परिचेष्टायां च मातृजनोचितायां क्रियमाणायां स्वाध्यायपलिमन्थ: स्यादिति १।।
तथा सप्ततिवर्षेभ्यः परतो वृद्धो भण्यते, अपरे त्वाहुः-अर्वागपीन्द्रियादिहानिदर्शनात् षष्टिवर्षेभ्य उपरि वृद्धोऽभिधीयते । तस्यापि च समाधानादि विशिधानि कर्तुं दुःशकम्, यदुक्तम् - उच्चासणं समीहइ विणयं न करेइ गव्वमुव्वहइ । वुड्डो न दिक्खियन्वो जइ जाओ वासुदेवेणं ॥१॥ इत्यादि । इदं च
टिप्पणानि वर्षशतायुष्कं प्रति द्रष्टव्यम्, अन्यथा यद् यस्मिन् काले उत्कृष्टमायुस्तद्दशधा विभज्याष्टम-नवम-दशमभागेषु वर्तमानस्य वृद्धत्वमवसेयम् २ ।
तथा स्त्री-पुंसोभयाभिलाषी पुरुषाकृतिः पुरुषनपुंसकः । सोऽपि बहुदोषकारित्वाद्दीक्षितुमनुचितः । बाले वुड्ढे य थेरे य इति पाठस्तु निशीथादीष्वदर्शनादुपेक्षितः।
तथा स्त्रीभिर्भोगैनिमन्त्रितोऽसंवृताया वा स्त्रियोऽङ्गोपाङ्गानि दृष्ट्वा शब्द वा मन्मनोल्लापादिकं तासां श्रुत्वा समुद्भूतकामाभिलाषोऽधिसो यो न शक्नोति स पुरुषाकृति: पुरुषक्लीबः । सोऽप्युत्कटवेदतया पुरुषवेदोदयाद् बलात्कारेणाङ्गनालिङ्गनादि कुर्यात्, तत उड्डाहादिकारित्वाद्दीक्षाया अनर्ह एव ४। __तथा जङस्त्रिविधो-भाषया शरीरेण करणेन च । भाषाजः पुनरपि त्रिविधो-जलमूको मन्मनमूक एलकमूकश्च । तत्र जलमग्न इव बुडबुडायमानो यो वक्ति स जलमूकः । यस्य तु वदतः खञ्च्यमानमिव वचनं स्खलति स मन्मनमूकः । यश्चैलक इवाव्यक्तं मूकतया शब्दमात्रमेव करोति स एलकमूकः | तथा यः पथि भिक्षाटने वन्दनादिषु चाऽतीव स्थूलतया अशक्तो भवति स शरीरजङ्कः । करणं क्रिया, तस्यां जड: करणजङ्कः, समिति-गुप्ति-प्रतिक्रमण-प्रत्युपेक्षण-संयमपालनादिक्रियां पुनः पुनरुपदिश्यमानामप्यतीव जडतया यो ग्रहीतुं न शक्नोति स करणजङ इत्यर्थः । तत्र भाषाजस्त्रिविधोऽपि ज्ञानग्रहणेऽसमर्थत्वान्न दीक्ष्यते । शरीरजकुस्तु मार्गगमनभक्तपानाद्यानयनादिषु असमर्थो भवति । तथा अतिजडस्य प्रस्वेदेन कक्षादिषु
२५
Jain Education International
For Private & Personal use only
www.jainelibrary.org