SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ चतुर्थ परिशिष्टम् २६५ Jain Education International थत्वं भवति । तेषां जलेन क्षालनादिषु क्रियमाणेषु कीटिकादीनां प्राणिनां प्लावना सम्पद्यते, ततः संयमविराधना । तथा लोको निन्दां करोति- अहोऽसौ बहुभक्षकः, कथमन्यथा एवंविधं स्थूलत्वमेतस्य मुण्डितकस्य, न हि गलश्चौर इति । तथा तस्योर्द्धवश्वासो भवति । अपरिक्रमश्च सर्पजलज्वलनादिषु समीपमागच्छत्सु स भवति । ततोऽसौ न दीक्षणीयः । तथा करणजोऽपि समितिगुप्त्यादीनां शिक्ष्यमाणोऽप्यग्राहकत्वान्न दीक्षणीय इति ५ । तथा वाहिति भगन्दरा ऽतिसार कुष्ठ- प्लीह-कार्श्य-कास- ज्वरादिरोगैर्ग्रस्तो व्याधितः, सोऽपि न दीक्षार्हः । तस्य चिकित्सने षट्कायविराधना स्वाध्यायादिहानिश्च ६ । तथा क्षत्रखननमार्गपातनादिचौर्यनिरतः स्तेनः सोऽपि गच्छस्य वध - बन्धन- ताडनादिनानाविधानर्धनिबन्धनतया दीक्षानर्ह एव ७ । तथा श्रीगृहान्तःपुर-नृपतिशरीर - तत्पुत्रादिद्रोहविधायको राजापकारी, चः समुच्चये, तद्दीक्षणे रुष्टराजकृता मारण- देशनि:सारणादयो दोषा भवन्ति ८। तथा यक्षादिभिः प्रबलमोहोदयेन वा परवशतां नीत उन्मत्तः सोऽपि न दीक्षार्हः । यक्षादिभ्यः प्रत्यवायसम्भवात् स्वाध्याय - ध्यान-संयमादिहानिप्रसङ्गाच्च ९ । तथा न विद्यते दर्शनं दृष्टिरस्येत्यदर्शनः अन्धः, स्त्यानर्द्धिनिद्रोदयवानप्यत्र द्रष्टव्यः, न विद्यते दर्शनं सम्यक्त्वमस्येति व्युत्पत्तेः । अयं च दीक्षितः सन् दृग्विकलतया यत्र तत्र वा सञ्चरन् षट् कायान् विराधयेत् विषमकीलकण्टकादिषु च प्रपतेत् । स्त्यानर्द्धिस्तु प्रद्विष्टो गृहिणां साधूनां च मारणादि कुर्यात् १० ॥७९०॥ तथा गृहदास्याः सञ्जातो दुर्भिक्षादिष्वर्थादिना वा क्रीतः ऋणादिव्यतिकरे वाऽवरुद्धो दास उच्यते, तस्यापि दीक्षादाने तत्स्वामिकृता उत्प्रव्राजनादयो दोषाः ११ । तथा दुष्टोद्विधा- कषायदुष्टो विषयदुष्टश्च । तत्र गुरुगृहीतसर्षपभर्ज्जिकाव्यतिकराभिनिविष्टसाध्वादिवदुत्कटकषायः कषायदुष्टः । अतीव परयोषिदादिषु गृद्धो विषयदुष्टः । सोऽपि दीक्षानर्होऽतिसंक्लिष्टाध्यवसायत्वात् १२ । तथा स्नेहादज्ञानादिपरतन्त्रतया यथावस्थितवस्त्वधिगमशून्यमानसो मूढः । सोऽपि ज्ञान - विवेकमूलायामार्हतदीक्षायां नाधिक्रियते । अज्ञानत्वात् For Private & Personal Use Only विशिष्टानि टिप्पणानि २६५ www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy