SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ । सवृत्तिके धर्मबिन्दौ चतुर्थ परिशिष्टम् २०३ विशिष्टानि टिप्पणानि इति २३ ॥ तथा वृत्तमनाचारपरिहार: सम्यगाचारपरिपालनं च, तत्र तिष्ठन्तीति वृत्तस्थाः । ज्ञानं हेयोपादेयवस्तुविनिश्चयः, तेन वृद्धा महान्तः । वृत्तस्थाश्च ते ज्ञानवृद्धाश्च, तेषां पूजकः । पूजा च सेवा-ऽञ्जल्यासना-ऽभ्युत्थानादिलक्षणा । वृत्तस्थ-ज्ञानवन्तो हि पूज्यमाना नियमात् कल्पतरव इव सदुपदेशादिफलैः फलन्ति २४। तथा पोष्या अवश्यभर्त्तव्या मातृ-पितृ-गृहिण्यपत्यादयः, तान् योग-क्षेमकरणेन पोषयतीति पोषकः २५ । तथा दीर्घकालभावित्वाद्दीर्घमर्थमनर्थं च पश्यति पर्यालोचयतीत्येवंशीलो दीर्घदर्शी २६ ॥ तथा वस्त्ववस्तुनोः कृत्या-ऽकृत्ययोः स्व-परयोर्विशेषमन्तरं जानाति निश्चिनोतीति विशेषज्ञः, अविशेषज्ञो हि पुरुष: पशो तिरिच्यते । अथवा विशेषमात्मन एव गुण-दोषाधिरोहलक्षणं जानातीति विशेषज्ञः । यदाह - "प्रत्यहं प्रत्यवेक्षेत नरश्चरितमात्मनः । किं नु मे पशुभिस्तुल्यं किं नु सत्पुरुषैरिति" ॥[ ] २७|| तथा कृतं परोपकृतं जानाति न निनुते कृतज्ञः, एवं हि तस्य कुशललाभो यदुपकारकारिणो बहु मन्यते, कृतघ्नस्य तु निष्कृतिरेव नास्ति । यदाह-"कृतघ्ने नास्ति निष्कृतिः ॥" ] इति २८॥ तथा लोकानां विशिष्टजनानां विनयादिगुणैर्वल्लभः प्रियः । को हि गुणवतः प्रति प्रीतो न भवति । यस्तु न लोकवल्लभः स न केवलमात्मानं स्वस्य धर्मानुष्ठानमपि परैर्दूषयन् परेषां बोधिलाभभ्रंशहेतुर्भवति २९ ॥ तथा लज्जा वैयात्याभावः, सह लज्जया सलज्जः । लज्जावान् हि प्राणप्रहाणेऽपि न प्रतिज्ञातमपजहाति । यदाह - लज्जां गुणौघजननी जननीमिवार्यामत्यन्तशुद्धहृदयामनुवर्तमानाः । तेजस्विनः सुखमसूनपि सन्त्यजन्ति सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम् ॥१॥[नीतिश.]" ॥३०॥ तथा सह दयया दुःखितजन्तुदुःखत्राणाभिलाषेण वर्तत इति सदयः । “धर्मस्य दया मूलम्" [प्रशम० १६८] इति ह्यामनन्ति । तदवश्यं दयां कुर्वीत । यदाह - "प्राणा यथात्मनोऽभीष्टा भूतानामपि ते तथा । आत्मौपम्येन भूतानां दयां कुर्वीत मानवः ॥१॥" ] ३१॥ तथा सौम्योऽक्रूराकारः, क्रूरो हि लोकस्योद्वेगकारणम् ३२। २०३ Jan Educati onal For Private & Personal Use Only www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy