________________
सवृत्तिके धर्मबिन्दौ चतुर्थ परिशिष्टम्
२०४
विशिष्टानि टिप्पणानि
तथा परोपकृतौ परोपकारे कर्मठ: कर्मशूरः कर्मणि घटते, तत्र घटते कर्मणष्ठः [सि० ७१।१३७] इति ठः, परोपकारपरो हि पुमान् सर्वस्य नेत्रामृताञ्जनम् ३३ ॥
तथा अन्तरङ्गश्चासावरिषड्वर्गस्तस्य परिहारोऽनासेवनं परायणस्तत्परः । तत्राऽयुक्तितः प्रयुक्ता: काम-क्रोध-लोभ-मान-मद-हर्षाः शिष्टगृहस्थानामन्तरकोऽरिषड्वर्गः । तत्र परपरिगृहीतास्वनूढासु वा स्त्रीषु दुरभिसन्धिः काम: । परस्यात्मनो वा अपायमविचार्य कोपकरणं क्रोधः । दानार्हेषु स्वधनाप्रदानं निष्कारणं परधनग्रहणं च लोभः । दुरभिनिवेशारोहो युक्तोक्ताग्रहणं वा मानः । कुल-बलैश्वर्य-रूप-विद्यादिभिरहङ्कारकरणं परधर्षनिबन्धनं वा मदः । निर्निमित्तं परदुःखोत्पादनेन स्वस्य द्यूत-पापर्द्धयाद्यनर्थसंश्रयेण वा मन:प्रमोदो हर्षः । एतेषां च परिहार्यत्वमपायहेतुत्वात् । यदाह - "दाण्डक्यो नाम भोजः कामाद् ब्राह्मणकन्यामभिमन्यमानः सबन्धु-राष्ट्रो विननाश करालश्च वैदेहः १ । क्रोधाज्जनमेजयो ब्राह्मणेषु विक्रान्तस्तालजनश्च भृगुषु २ । लोभादैलश्चातुर्वर्ण्यमत्याहारयमाण: सौवीरश्चाजबिन्दुः ३ । मानाद्रावणः परदारानप्रयच्छन् दुर्योधनो राज्यादशं च । मदाद् दम्भोद्भवो भूतावमानी हैहयश्चार्जुन: ५ । हर्षाद् वातापिरगस्त्यमभ्यासादयन् वृष्णिसङ्घश्च द्वैपायनम् ६ । [को० अ० १।६] इति ३४ ॥
तथा वशीकृतः स्वच्छन्दतां त्याजित इन्द्रियग्रामो हृषीकसमूहो येन स तथा । अत्यन्तासक्तिपरिहारेण स्पर्शनादीन्द्रियविकारनिरोधकः । इन्द्रियजयो हि पुरुषाणां परमसम्पदे भवति । यदाह - "आपदां कथितः पन्था इन्द्रियाणामसंयमः । तज्जयः सम्पदा मार्गो येनेष्टं तेन गम्यताम् ॥१॥ इन्द्रियाण्येव तत् सर्वं यत् स्वर्ग-नरकावुभौ । निगृहीत-विसृष्टानि स्वर्गाय नरकाय च ॥२॥1 ], सर्वथेन्द्रियनिरोधस्तु यतीनामेव धर्मः, इह तु श्रावकधर्मोचितगृहस्थस्वरूपमेवाधिकृतमित्येवमुक्तम् ३५ ॥ एवंविधगुणसमग्रो मनुष्यो गृहिधर्माय कल्पते अधिकृतो भवतीति ५६॥” इति स्वोपज्ञवृत्तिसहिते योगशाखे प्रथमप्रकाशे पृ० १४४-१६०॥
पृ०५ पं०१६ ॥ “वित्तिवोच्छेयम्मि य गिहिणो सीयंति सव्वकिरियाओ। निरवेक्खस्स उ जुत्तो संपुण्णो संजमो चेव ॥ ४॥७॥
वृत्तिव्यवच्छेदे जीविकाविधाते वृत्तिक्रियाविरुद्धपूजाकालाश्रयणे कृते, चशब्दो विशेषद्योतकः पुन:शब्दार्थः, तस्य चैवं भावनावृत्तिक्रियाविरुद्धकालाश्रयणे वृत्तिव्यवच्छेदे पुनः किमित्याह-गृहिणो गृहस्थस्य सीदन्ति न प्रवर्तन्ते सर्वक्रिया धर्म-लोकाश्रिताः समस्तव्यापारा:
Jain Education International
Far Private
Personal use only
www.jainelibrary.org