SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दी चतुर्थ परिशिष्टम् २६७ Jain Education International य, पक्खियापक्खिए ८ इय ।। ७९३।। [निशीथ भा. ३५६१ ] सोगंधिए य ९ आसत्ते १०, दस एते नपुंसगा । संकिलिट्ठित्ति साहूणं, पव्वावे अकप्पिया ||७९४ || 'पंडए' इत्यादिश्लोकद्वयम्, पण्डको वातिकः क्लीबः कुम्भी ईर्ष्यालुः शकुनिस्तत्कर्मसेवी पाक्षिकापाक्षिकः सौगन्धिक आसक्तश्च दश एते नपुंसकाः सङ्क्लिष्टचित्ता इति साधूनां प्रव्राजयितुमकल्प्या व्रतायोग्या इत्यर्थः । सङ्क्लिष्टत्वं चैषां सर्वेषामप्यविशेषतो नगरमहादाहसमानकामाध्यवसायसम्पन्नत्वेन स्त्री-पुरुषसेवामाश्रित्य विज्ञेयम्, उभयसेविनो ह्येते इति ॥७९३-७९४॥ तत्र पण्डकस्य लक्षणं - महिलासहावो सरसन्नभेओ, मिंढं महंतं मउया य वाणी । ससद्दयं मुत्तमफेणयं च, एयाणि छप्पंडगलक्खणाणि ॥१॥ [निशीथभा. ३५६७ ] । इति वृत्तादवसेयम्, अस्य व्याख्या-पुरुषाकारधारिणोऽपि महिलास्वभावत्वं पण्डकस्यैकं लक्षणम्, तथाहि गतिस्तस्य पदाकुला मन्दा च भवति, सशङ्कं च पृष्ठतोऽवलोकमानो गच्छति, शरीरं च शीतलं मृदु च भवति, योषिदिवानवरतं हत्थोल्लकान् प्रयच्छन् उदरोपरि तिर्यग्व्यवस्थापितवामकरतलस्योपरिष्टाद्दक्षिणकरकूर्परं विन्यस्य दक्षिणकरतले च मुखं कृत्वा बाहू च विक्षिपन् भाषते, अभीक्ष्णं च कटिहस्तकं ददाति, प्रावरणाभावे स्त्रीवद् बाहुभ्यां हृदयमाच्छादयति, भाषमाणश्च पुनः पुनः सविभ्रमं भ्रूयुग्ममुत्क्षिपति, केशबन्धनप्रावरणादिकं च स्त्रीवत्करोति, योषिदाभरणादिपरिधानं च बहु मन्यते, स्नानादिकं च प्रच्छन्ने समाचरति, पुरुषसमाजमध्ये च सभयः शङ्कितस्तिष्ठति, स्त्रीसमाजे तु निःशङ्कः प्रमदाजनोचितं च रन्धन - कण्डन- पेषणादिकं कर्म विदधाति इत्यादिमहिलास्वभावत्वं पण्डकलक्षणम् १ । तथा स्वरवर्णभेदः, स्वरः शब्दो वर्णः शरीरसम्बन्धी उपलक्षणत्वाद्गन्ध-रस-स्पर्शाश्च स्त्री-पुरुषापेक्षया विलक्षणास्तस्य भवन्तीत्यर्थः २ - ३ । मेन्द्रं पुरुषचिनं महद्भवति ४ । मृद्वी च वाणी ललनाया इव जायते ५ । तथा स्त्रिया इव सशब्दं मूत्रं जायते फेनरहितं च तद्भवति ६ । एतानि षट् पण्डकलक्षणानि । तथा वातोऽस्यास्तीति वातिकः, यः स्वनिमित्ततोऽन्यथा वा मेहने स्तब्धे सति स्त्रीसेवायामकृतायां वेदं धारयितुं न शक्नोति २ । तथा क्लीबः असमर्थः, स चतुर्धा दृष्टि शब्दाऽऽश्लिष्ट निमन्त्रणाक्लीबभेदात् । तत्र यो विवस्त्राद्यवस्थं विपक्षं वीक्ष्य क्षुभ्यति स दृष्टिक्ली : । यस्तु युवतिशब्दं श्रुत्वा क्षुभ्यति स शब्दक्लीबः । यः पुनः पुरन्ध्रीभिरुपगूढो निमन्त्रितश्च व्रतं विधातुं न शक्नोति स यथाक्रममाश्लिष्टक्लीबो निमन्त्रितक्लीबश्च विज्ञेयः ३ । यस्य तु मोहोत्कटतया सागारिकं वृषणौ वा कुम्भवदुत्सूनौ भवतः स कुम्भी ४ । तथा यस्य प्रतिसेव्यमानां वनितां विलोक्य प्रकाममीर्ष्या For Private & Personal Use Only विशिष्टानि टिप्पणानि २६७ www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy