SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ २ Jain Education International ॐ नमः सर्वज्ञाय । प्रथमोऽध्यायः । शुद्धन्यायवशायत्तीभूतसद्भूतसम्पदे । पदे परे स्थितायाऽस्तु श्री जिनप्रभवे नमः ||१|| जयन्तु ते पूर्वमुनीशमेघा यैर्विश्वमाश्वेव हतोपतापम् । चक्रे बृहद्वाङ्गयसिन्धुपानप्रपन्नतुङ्गातिगभीररूपैः ||२|| यन्नामानुस्मृतिमयमयं सज्जनश्चित्तचक्षुःक्षेपाद्दिव्याञ्जनमनुसरल्लँब्धशुद्धावलोकः । सद्यः पश्यत्यमलमतिहृन्मेदिनीमध्यमग्नं गम्भीरार्थं प्रवचननिधिं भारतीं तां स्तवीमि ॥३॥ विदधामि धर्मबिन्दोरतिविरलीभूतगर्भपदबिन्दोः । भव्यजनोपकृतिकृते यथावबोधं विवृतिमेताम् ||४|| प्रणम्य परमात्मानं समुद्धृत्य श्रुतार्णवात् । धर्मबिन्दुं प्रवक्ष्यामि तोयबिन्दुमिवोदधेः ॥ १॥ इति । प्रकर्षेण नत्वा, वन्दन-स्तवना-ऽनुचिन्तनादिप्रशस्तकाय वाङ्-मनोव्यापारगोचरभावमुपनीय । कमित्याह- परमात्मानम्, अंतति सततमेव अपरापरपर्यायान् गच्छतीति आत्मा जीवः, स च द्विधा परमोऽपरमश्च, तत्र परमो यः खलु निखिलमलविलयवशोपलब्धविशुद्धज्ञानबलविलोकितलोकालोकः जगज्जन्तुचित्तसंतोषकारणपुरन्दरादिसुन्दरसुरसमूहाह्रियमाणप्रातिहार्यपूजोपचार: तदनु सर्वसत्त्वस्वभाषापरिणामिवाणीविशेषापादितैककालानेकसत्त्वसंशयसन्दोहापोहः स्वविहारपवनप्रसरसमुत्सारितसमस्तमहीमण्डलातिविततदुरितरजोराशिः सदाशिवादिशब्दाभिधेयो भगवानर्हन्निति स परम:, तदन्यस्तु अपरमः, ततोऽपरमात्मव्यवच्छेदेन परमात्मानं प्रणम्य, किमित्याह- समुद्धृत्य सम्यगुद्धारस्थानाविसंवादिरूपतया उद्धृत्य पृथक्कृत्य श्रुतार्णवात् अनेकभङ्गभङ्गुरावर्त्तगर्त्तगहनादतिविपुलनयजालमणिमालाकुलात् मन्दमतिपोतजन्तुजातात्यन्तदुस्तरादागमसमुद्रात् धर्मबिन्दुं वक्ष्यमाणलक्षणधर्मावयवप्रतिपादनपरतया लब्धयथार्थाभिधानं धर्मबिन्दुनामकं प्रकरणं प्रवक्ष्यामि भणिष्यामि, कमिव कस्मात् समुद्धृत्येत्याह- तोयबिन्दुमिव जलावयववत् उदधे: दुग्धोदधिप्रभृतेर्जलराशेरिति, अत्र च तोयबिन्दुमिवोदधेरिति बिन्दुपमेयतास्य प्रकरणस्य सूत्रसंक्षेपापेक्षया भणिता, अन्यथाऽर्थापेक्षया कर्पूरजलबिन्दोरिव कुम्भादिजलव्यापनन्यायेन समस्तधर्मशास्त्रव्यापकताऽस्येति । इह प्रणम्य परमात्मानमित्यनेन विघ्नापोहहेतुः शास्त्रमूलमङ्गलमुक्तम्, परमात्मप्रणामस्य सकलाकुशलकलापसमूलोन्मूलकत्वेन भावमङ्गलत्वात् । धर्मबिन्दुं प्रवक्ष्यामीत्यनेन तु अभिधेयम्, धर्मलेशस्यात्राभिधास्यमानत्वात्, १ अमलमतिहृदयमेदिनीमध्यमप्रम् इत्यर्थः ॥ २' तिमेनां KI ३ "अत सातत्यगमने" पा.धा. ३८, हैमधा. २७९ ॥ For Private & Personal Use Only प्रथमोऽध्यायः २ www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy