SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मन्दि १४ 'यस्तु 'वैश्रवणायते । अचिरेणैव कालेन सोऽत्र वै श्रवणायते ॥ २० ॥ २५ ॥ [ [१२] प्रसिद्धदेशाचारपालनम् ।। २६ ।। इति । प्रसिद्धस्य तथाविधापरशिष्टसंमततया दूरं रूढिमागतस्य देशाचारस्य सकलमण्डलव्यवहाररूपस्य भोजना-ऽऽच्छादनादिविचित्रक्रियात्मकस्य पालनम् अनुवर्त्तनम्, अन्यथा तदाचारातिलङ्घने तद्देशवासिजनतया सह विरोधसंभवेनाकल्याणलाभः स्यादिति । पठन्ति चात्र लौकिकाः— यद्यपि सकलां योगी छिद्रां पश्यति मेदिनीम् । तथाऽपि लौकिकाचारं मनसाऽपि न लङ्घयेत् ॥ २१॥ [ ] इति । तथा[१३] गर्हितेषु गाढमप्रवृत्तिः ||२७|| इति । गर्हितेषु लोक-लोकोत्तरयोरनादरणीयतया निन्दनीयेषु मद्य-मांससेवन - पररामाभिगमनादिषु पापस्थानेषु गाढम् अत्यर्थम् अप्रवृत्तिः मनोवाक्कायानामनवतारः । आचारशुद्धौ हि सामान्यायामपि कुलाद्युत्पत्तौ पुरुषस्य महन्माहात्म्यमुत्पद्यते, यथोक्तम् नकुलं वृत्तहीनस्य प्रमाणमिति मे मतिः । अन्त्येष्वपि हि जातानां वृत्तमेव विशिष्यते ||२२|| [महाभारते उद्योगपर्वणि ५। ३४ ३९ ], यतः - निपानमिव मण्डूकाः सरः पूर्णमिवाण्डजाः । शुभकर्माणमायान्ति विवशाः सर्वसम्पदः ॥ २३ [ ] २७॥ तथा[१४] सर्वेष्ववर्णवादत्यागो विशेषतो राजादिषु ||२८|| इति । सर्वेषु जघन्योत्तममध्यमभेदभिन्नेषु प्राणिषु अवर्णवादस्य अप्रसिद्धिप्रख्यापनरूपस्य त्यागः परिहारः कार्यः, विशेषतः अतिशयेन राजादिषु राजा - ऽमात्य-पुरोहितादिषु बहुजनमान्येषु, सामान्यजनापवादे हि स्वस्य द्वेष्यभावो भूयानाविर्भावितो भवति, यत उच्यते- नं परपरिवादादन्यविद्वेषणे परं भैषजमस्ति [नीतिवाक्या० १६ । १२] । राजादिषु तु वित्त- प्राणनाशादिरपि दोषः स्यादिति ॥२८॥ तथा [१५] असदाचारैरसंसर्गः ॥ २९ ॥ इति । असदाचारैः इहलोक-परलोकयोः अहितत्वेन असन् असुन्दरः आचारः प्रवृत्तिर्येषां ते तथा, ते च द्यूतकारादयः, तै: असंसर्गः असंबन्ध:, प्रदीपनका ऽशिव-दुर्भिक्षोपहतदेशादीनामिव तेषां दूरतो वर्जनमित्यर्थः ॥ २९ ॥ एतदेव व्यतिरेकत आह आयव्ययमनालोच्य १ श्रमणायते K । २. रूढिसमागतस्य J ॥ ३. दिचित्र ]. विना ।। ४. लोकाः J ॥ ५ दन्यद् वि मु० ॥ ६ प्राणादिनाशादि K For Private & Personal Jain Education Internationa ] तथा प्रथमोऽध्यायः १४ www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy