SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ आमुखम् । अद्य च अत्रैव ऋषभदेवप्रभोः उपरियालातीर्थाधिराजस्य छायायामेवेदमामुखं समाप्यते इति मे महानानन्दः । देव-गुरुप्रणिपातपूर्वकं प्रभुपूजनम् परमकृपालूनां परमेश्वराणां देवाधिदेवश्री शङ्केश्वरपार्श्वनाथप्रभूणां परमोपकारिणां पूज्यपादानां पितृचरणानां सद्गुरुदेवानां मुनिराजश्री भुवनविजयजीमहाराजानां च कृपया साहाय्याच्चैव संपन्नं कार्यमिदमिति तेषां चरणेषु अनन्तश: प्रणिपातं विधाय इह उपरियालातीर्थे विराजमानस्य प्रथमतीर्थपते: भगवत: श्री ऋषभदेवस्वामिनः करकमलेऽद्य भक्तिभरनिभरण चेतसा भगवद्वचनात्मकमेव पुष्परूपमेतं ग्रन्थं निधाय अनन्तश: प्रणिपातपूर्वक भगवन्तं श्री ऋषभदेवं महयाम्येतेन कुसुमेन । इत्यावेदयतिविक्रमसंवत् २०४९, पूज्यपादाचार्यमहाराजश्रीमद्विजयसिद्धिसूरीश्वरपट्टालंकारवैशाखकृष्णदशमी पूज्यपादाचार्यमहाराजश्रीमद्विजयमेघसूरीश्वरशिष्यरत्नता. १६-५-९३ पूज्यपाद गुरुदेव-मुनिराजश्री भुवनविजयान्तेवासी उपरियाला तीर्थम् मुनि जम्बूविजयः गुजरातराज्यम् Pin-382765. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy