________________
सवृत्तिके ।
धर्मबिन्दौ
तेषाम् आघातादीनां कथाया: परैरपि कथ्यमानाया: अश्रवणम् अनाकर्णनम्, तच्छ्रवणेऽपि दोषः प्राग्वत् ॥१४॥ तथा
अरक्तद्विष्टता ॥१५॥२८४।। इति । सर्वत्र प्रियकारिण्यरक्तेन अरागवता तदितरस्मिंश्चाद्विष्टेन अद्वेषवता भाव्यम्, यतः पठ्यतेरांग-द्वेषौ यदि स्यातां तपसा किं प्रयोजनम् ?॥१६५||१५|| [ ] इति । तथा
१०३
प्रयोजनम् ?॥१६५॥१५तिः ॥१६॥२८५।। इति । निः समुचितान-पानादिस
पञ्चमोऽध्यायः
ग्लानो ज्वरादिरोगातुरः, आदिशब्दाद् बाल-वृद्ध-बहुश्रुत-प्राघूर्णकादिग्रहः, तेषां प्रतिपत्तिः समुचितान्न-पानादिसम्पादनरूपं वैयावृत्त्यम्, महाफलत्वात्तस्य, पठ्यते च
पडिभग्णस्स मयस्स व नासइ चरणं सुअं अगुणणाए । नो वेयावर्चचियं सुहोदयं नासई कम्मं ॥१६६॥ [ओघनि० ५३५] तथाजह भमर-महुअरिंगणा निवयंती कुसुमियम्मि वणसंडे । इय होइ निवइयव्वं गेलण्णे कइयवजढेण ॥१६७॥ [निशीथभाष्ये २९७१]१६॥ तथा
परोद्वेगाहेतुता ॥१७॥२८६॥ इति । परेषाम् आत्मव्यतिरिक्तानां स्वपक्षगतानां परपक्षगतानां च गृहस्थ-पाषण्डिरूपाणामुकेंगस्य अप्रीतिरूपस्याऽहेतुता अहेतुभाव:, यथोक्तम्
धम्मत्थमुज्जएणं सव्वस्सापत्तियं न कायव्वं । इय संजमोऽवि सेओ एत्थ य भयवं उदाहरणं ॥१६॥ सो तावसासमाओ तेसिं अप्पत्तियं मुणेऊणं । परमं अबोहिबीअंतओ गओ हंतऽकाले वि ॥१६९॥ इय अन्नेण वि सम्मं सक्कं अप्पत्तियं सइ जणस्स । नियमा परिहरियव्वं इयरम्मि सतत्तचिंता उ॥१७०॥ [पञ्च०१११४-५-६ पञ्चा० ७१४-१६] इयरम्मि सतत्तचिंता उ इतरस्मिन् अशक्यप्रतीकारेऽप्रीतिके स्वतत्त्वस्य स्वापराधरूपस्य चिन्ता कार्या, यथा
ममैवायं दोषो यदपरभवे नार्जितमहो शुभं यस्माल्लोको भवति मंयकि प्रीतहृदयः। १.रागद्वेषौ यदि स्यातां तपसा किं प्रयोजनम्?। स्यातां चेद् राग-द्वेषौ न, तपसा किं प्रयोजनम्?।।-मु०।। २.प्राघुणकादि L.॥३.वैयावृत्यं LI| ४. वच्चकियं L.1५.कईयव Li६.गाथेयं बृहत्कल्पभाष्येऽपि १८७३ ।। ७.मयकि प्रीति ||
१०
Jain Education International
For Private & Personal use only
www.jainelibrary.org