SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ चतुर्थ परिशिष्टम् २७१ अस्मिन्नित्यादि । अस्मिन् प्रवचने आगमे हृदयस्थे सति हृदयप्रतिष्ठिते सति । हृदयस्थश्चित्तस्थस्तत्त्वत: परमार्थेन मुनीन्द्रः सर्वज्ञ इति कृत्वा हृदयस्थिते च तस्मिन् भगवति मुनीन्द्रे नियमानियमेन सर्वथा(र्वार्थ)संसिद्धिः सर्वथा(वार्थ) निष्पत्तिः ।।२।१४।। इति आचार्यश्रीहरिभद्रसूरिविरचिते यशोभद्रसूरिविरचितटीकासहिते षोडशके॥ पृ० ११५ पं० १७ ॥ "लेपवत् जगार्यादि तन्मिश्रं वा अलेपवद्वा तद्विपरीतम् अमुकं द्रव्यं वा मण्डकादि अद्य ग्रहीष्यामि, अमुकेन वा द्रव्येण दर्तीकुन्तादिना अथ अयं द्रव्याभिग्रहो नाम साध्वाचरणाविशेष इति गाथार्थः ॥२९८॥" इति पञ्चवस्तुकस्य स्वोपज्ञवृत्तौ । पृ० ११६ पं० १५ ॥ "चत्तारि विचित्ताई विगईणिजूहिआई चत्तारि । संवच्छरे उ दोण्णि उ एगंतरिअं च आयामं ॥१५७४॥ णाइविगिट्ठो विशिष्टानि अतवो छम्मासे परिमिअंच आयामं । अण्णेऽवि अ छम्मासे होइ विगिटुं तवोकम्मं ॥१५७५।। वासं कोडीसहिअं आयामं तह य आणुपुव्वीए टिप्पणानि । संघयणादणुरूवं एत्तो अद्धाइ निअमेण ॥१५७६॥ चतुरः संवत्सरान् विचित्राणि तपांसि करोति षष्ठादीनि, तथा विकृतिनियूंढानि निर्विकृतिकानि चत्वारि, एवं संवत्सरौ द्वौ च तदूर्ध्वमेकान्तरितमेव च नियोगत: आयामं तपः करोतीति गाथार्थः ॥१५७४|| नातिविकृष्टं च तपः चतुर्थादि षण्मासान् करोति, तत ऊर्ध्वं परिमितं चाऽऽयामं तत्पारणक इति, तैलगण्डूषधारणं च मुखभने, अन्यानपि च षण्मासान् अत ऊर्ध्वं भवति विकृष्टम् अष्टमाद्येव तप:कर्मेति गाथार्थः ॥१५७५॥ वर्षकोटीसहितमायामं तथा चानुपूर्व्या एवमेव संहननाद्यनुरूपम्, आदिशब्दाच्छक्त्यादिग्रहः, अत: उक्तात् कालादर्द्धादि अर्द्ध प्रत्यर्द्ध वा नियमेन करोति, इह च कोटीसहितमित्येवं वृद्धा ब्रुवते-पट्ठवणओ य दिवसो पच्चक्खाणस्स कोणो य मिलयइ, कहं ? गोसे आवस्स अब्भत्तहो गहिओ, अहोरतं अच्छिऊण पच्छा पुणरवि अब्भत्तद्वं करेइ, बीयस्स पट्ठावणा पढमस्स निट्ठवणा, ए दोवि कोणा एगत्थ दोवि मिलिआ, अट्ठमादिसु दुहओ कोडिसहियं, जो चरिमदिवसो तस्सवि एगा कोडी, एवं आयंबिलनिव्वीइयएगासणएगट्ठाणगाणि वि, अहवा इमो अण्णो विही-अब्भत्तटुं कयं, आयंबिलेण पारियं, पुणरवि अब्भत्तहँ करेइ आयंबिलं च, एवं एगासणगाईहि वि संजोगा कायव्वा, णिविगतिगाइसु सव्वेसु सरिसेसु विसरिसेसु य, एत्थ आयंबिलेणाहिगारोत्ति गाथार्थः ॥१५७६।।"इति स्वोपज्ञवृत्तिसहिते पञ्चवस्तुके । पृ० ११८ पं०६ ॥ “आईमज्झवसाणे छग्गोयरहिंडगो इमो णेओ। णाएगरायवासी एगं व दुगं व अण्णाए ॥१८॥ २७१ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy