SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबन्दी ३४ Jain Education International मूर्च्छा परिग्रहः [ तत्त्वार्थसू. ७. । ८- ९-१०-११-१२] इत्यादि ॥ २३ ॥ तथा स्वयं परिहारः || २१ ।। ७९ ।। इति ।। स्वयम् आचारकथकेन परिहार: असदाचारस्य संपादनीयः, यतः स्वयमसदाचारमपरिहरतो धर्मकथनं नटवैराग्यकथनमिवानादेयमेव स्यात्, न तु साध्यसिद्धिकरमिति ॥ २१ ॥ तथा ऋजुभावाऽऽसेवनम् ॥ २२ ॥८०॥ इति । ऋजुभावस्य कौटिल्यत्यागरूपस्य आसेवनम् अनुष्ठानं देशकेनैव कार्यम्, एवं हि तस्मिन्नविप्रतारणकारिणि संभाविते सति शिष्यस्तदुपदेशान्न कुतोऽपि दूरवर्ती स्यादिति ॥२२॥ तथा अपायहेतुत्व देशना || २३ ॥८१॥ इति । अपायानाम् अनर्थानाम् इहलोक - परलोकगोचराणां हेतुत्वं प्रस्तावादसदाचारस्य यो हेतुभावः तस्य देशना विधेया, यथायन्न प्रयान्ति पुरुषाः स्वर्गं यच्च प्रयान्ति विनिपातम् । तत्र निमित्तमनार्यः प्रमाद इति निश्चितमिदं मे ॥६८॥ [ प्रमादश्चासदाचार इति ॥२३॥ अपायानेव व्यक्तीकुर्वन्नाह ] नारकदुःखोपवर्णनम् ॥ २४ ॥। ८२ ।। इति । ] नरके भवा नारका:, तेषाम्, उपलक्षणत्वात् तिर्यगादीनां च दुःखानि अशर्माणि तेषामुपवर्णनं विधेयम्, यथातीक्ष्णैरसिभिर्दमैः कुन्तैर्विषमैः परश्वधैश्चक्रैः । परशु-त्रिशूल मुद्गर- तोमर - वासी-मुषण्ढीभिः ॥ ६९॥ [ संभिन्नतालुशिरसश्छिन्नभुजाश्छिन्नकर्णनासौष्ठाः । भिन्नहृदयोदरान्त्रा भिन्नाक्षिपुटाः सुदुःखार्त्ताः ॥७०॥ निपतन्त उत्पतन्तो विचेष्टमाना महीतले दीनाः । नेक्षन्ते त्रातारं नैरयिका: कर्मपटलान्धाः ॥ ७१ ॥ क्षुत् - तृइ - हिमात्युष्ण-भयार्दितानां पराभियोगव्यसनातुराणाम् । अहो तिरश्चामतिदुःखितानां सुखानुषङ्गः किल वार्त्तमेतत् ॥७२॥ १. करणमिति L.K. II For Private & Personal Use Only | प्रथमोऽध्यायः ३४ 1 www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy