________________
सवृत्तिके | धर्मबिन्दौ प्रथम परिशिष्टम्
१६७
स्थिरः १५, समुपसंपन्न १६, श्चेति ३(२२९) । गुरुपदार्हस्तु इत्थंभूत एव-विधिप्रतिपन्नप्रव्रज्य: १, समुपासितगुरुकुल: २, अस्खलितशील: ३, | सम्यगधीतागमः ४, तत एव विमलतरबोधात् तत्त्ववेदी ५, उपशान्त: ६, प्रवचनवत्सलः ७, सत्त्वहितरत: ८, आदेय: ९, अनुवर्तक: १०, गम्भीर: ११, अविषादी १२, उपशमलब्थ्यादिसंपन्नः १३, प्रवचनार्थवक्ता १४, स्वगुर्वनुज्ञातगुरुपद १५ श्चेति ४(२३०) । पादार्द्धगुणहीनी मध्यमावरौ ५(२३१) | नियम एवायमिति वायुः ६(२३२) । समग्रगुणसाध्यस्य तदर्द्धभावेऽपि तत्सिद्ध्यसंभवात् ७(२३३) । नैतदेवमिति वाल्मीकि: ८(२३४) । निर्गुणस्य कथञ्चित्तद्गुणभावोपपत्ते: ९(२३५) । अकारणमेतदिति व्यास: १०(२३६) । गुणमात्रासिद्धौ गुणान्तरभावनियमाभावात् ११(२३७) । नैतदेवमिति सम्राट् १२(२३८)। संभवादेव श्रेयस्त्वसिद्धेः १३(२३९)। यत्किञ्चिदेतदिति नारदः १४(२४०) । गुणमात्राद् गुणान्तरभावेऽप्युत्कर्षायोगात् १५(२४१) धर्मबिन्दु। सोऽप्येवमेव भवतीति वसुः १६(२४२)। अयुक्तं कार्षापणधनस्य तदन्यविढपनेऽपि कोटिव्यवहारारोपणमिति क्षीरकदम्बक: १७(२४३) । न दोषो सूत्रपाठः योग्यतायामिति विश्व: १८(२४४) । अन्यतरवैकल्येऽपि गुणबाहुल्यमेव सा तत्त्वत इति सुरगुरु: १९(२४५) । सर्वमुपपन्नमिति सिद्धसेन: २०(२४६) । भवन्ति त्वल्पा अपि असाधारणगुणा: कल्याणोत्कर्षसाधका इति २१(२४७)। उपस्थितस्य प्रश्ना-ऽऽचारकथनपरीक्षादिविधि: २२(२४८)। गुरुजनाद्यनुज्ञा २३(२४९) । तथा तथोपधायोगः २४(२५०) । दुःस्वप्नादिकथनम् २५(२५१)। विपर्ययलिनसेवा २६(२५२) । दैवज्ञैस्तथा तथा निवेदनम् २७(२५३) । न धर्मे माया २८(२५४) । उभयहितमेतत् २९(२५५) । यथाशक्ति सौविहित्यापादनम् ३०(२५६) । ग्लानौषधादिज्ञातात्याग: ३१(२५७) । तथा गुरुनिवेदनम् ३२(२५८) । अनुग्रहधियाऽभ्युपगम: ३३(२५९) । निमित्तपरीक्षा ३४(२६०) । उचितकालापेक्षणम् ३५(२६१)। उपायत: कायपालनम् ३६(२६२) । भाववृद्धिकरणम् ३७(२६३) । अनन्तरानुष्ठानोपदेशः ३८(२६४) । शक्तितस्त्यागतपसी ३९(२६५) । क्षेत्रादिशुद्धौ वन्दनादिशुद्धया शीलारोपणम् ४०(२६६)। असन्तया समशत्रुमित्रता शीलम् ४१(२६७)। अतोऽनुष्ठानात् तद्भावसम्भव:४२(२६८)। तपोयोगकारणं चेति ४३(२६९)।
एवं यः शुद्धयोगेन परित्यज्य गृहाश्रमम् । संयमे रमते नित्यं स यति: परिकीर्तितः ॥२२॥ एतत्तु संभवत्यस्य सदुपायप्रवृत्तितः । अनुपायात्तु साध्यस्य सिद्धिं नेच्छन्ति पण्डिताः ॥२३॥
१६७ यस्तु नैवंविधो मोहात् चेष्टते शास्त्रबाधया । स तादृग्लिायुक्तोऽपि न गृही न यतिमतः ॥२४॥
इति धर्मबिन्दौ यतिविधिश्चतुर्थोऽध्यायः समाप्तः ॥ १.सा J१नास्ति ।। २.यतिधर्मश्चतुर्थो १ । यतिधर्मविधिश्चतुर्थों D. ॥ ३.समास: D.नास्ति ॥
Jain Education International
For Private Personal use only
www.jainelibrary.org