SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दी तृतीयं परिशिष्टम् सचित्ताणं दव्वाणं... ७५ [भगवतीसूत्रे २५, ज्ञाताधर्मकथा प्रथमाध्ययने] सदारसंतोसस्स ... ६३ Jain Education International [उपासकदशा ] 1 [पञ्चवस्तुके ८६५ ] सर्वत्र निन्दासन्त्यागो ... १० [योगबिन्दु० १२७] सन्तोषामृत तृप्तानां ... ७८ [ १९५ सम्मं विआरिअव्वं ... ७७ सर्वेऽपि सन्तु सुखिनः .. ८१ [ ] सस्यानीवोषरे क्षेत्रे... ५१ 1 [ सहसाभक्खाणाई... ६१ F ] सामी-जीवादत्तं ६२ [ नवपदप्रकरणे ३८ ] सालम्बनो निरालम्बनश्च...८२ [ षोडशक० १४८१] For Private & Personal Use Only सिद्धेर्विश्वासिता मूलं [ ... १०५ } सो तावसासमाओ.... १०३ [ पञ्चाशक० ७ १५, पञ्चवस्तुके १११५ ] स्नेहाभ्यक्तशरीरस्य... ७० [प्रशमरति० ५५ ] स्वामिमूलाः सर्वाः प्रकृतय: ११ [ - हिंसानृतादयः पञ्च... ३३,४२ [ शास्त्रवार्ता० ४] 1 उद्धृतानां पाठाना मकारादिक्रमः १९५ www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy