SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ संप्राप्तः पण्डित: कृच्छ्रे ... ३५ | वज्जेज्जा संसगिं... १३३ [पञ्चवस्तुके ७३०] वपनं धर्मबीजस्य ... २५ तृतीयं संभिन्नतालुशिरस: ... ३४ परिशिष्टम् वरं ज्वालाकुले क्षिप्तो ... ३३ संयमा नियमाः सर्वे ... ५१ वृद्धाद्यर्थमसनस्य ... १०२ हा अष्टके ५/३] वृद्धौ च मातापितरौ ... १६ __ [मनुस्मृतौ ११११] वेयण वेयावच्चे ... १०८ [उत्तरा० २६॥३३, ओघनि० ५८०, पिण्डनि० ६२, पञ्चकल्पभाष्ये, पञ्चवस्तुके ३६५] । शास्त्रे भक्तिर्जगद्वन्द्यै ... २८ [योगबिन्दु० २३०] शुद्धाः प्रसिद्धिमायान्ति ... १० उद्धृतानां पाठाना मकारादिक्रमः १९४वाक्यार्थमात्रविषयं ... १२६ [षोडशक० ११७ वासं कोडीसहियं ... ११६ [पञ्चवस्तुके १५७६] विग्रहा गदभुजंगमालया ... ८३ [अमित० श्रावकाचारे १४१२] वित्तीवोच्छेयंमी ...५ [पञ्चाशक० ४७] विषं व्याधिरुपेक्षितः ... १९ संवरनिच्छिद्दत्तं ... १३२ [योगशतके ३५] संवेगो निव्वेओ... ११२ दशवैकालिकनियुक्ति ३४८] संसर्गजा दोष-गुणा भवन्ति ... १२ संसारदुक्खमहणो ... ४९ [बृहत्कल्पभाष्ये ११३५] संसारवर्त्यपि समुद्विजते ... ११५ श्रममविचिन्त्यात्मगतं ... ५३ [तत्त्वार्थकारिका ३०] श्रीर्मगलात् प्रभवति ... १३ [महाभारते उद्योग० ५।३५/४४] संथारपरावत्तं अभिग्गहं ... १११ [ ] वृथा श्रुतमचिन्तितम् ... ७६ स खलु पिशाचकी ... २७ [नीतिवाक्या० १०।१५९] Jain Education International www.jainelibrary.org For Private & Personal use only
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy