SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके । धर्मबिन्दौ । राग-द्वेषौ यदि स्यातां ... १०३ मार्गाच्यवननिर्जरार्थं ... ११५ [तत्त्वार्थसूत्रे ९८] मूर्खस्य क्वचिदर्थे नाधिकारः ... २६ तृतीयं यतिर्ध्यानादियुक्तो य: ... १०२ [हा०अष्टके ५।२] यत्तु महावाक्यार्थ ... १२६ [षोडशक० ११।८] यदि सत्सङ्गनिरतो ... १५ राजदण्डभयात् पापं ...८ परिशिष्टम् लक्ष्मी विधातुं सकलां समर्थं ... ३८ मूर्छा प्रलापो वमथुः ... १९ [सुश्रुतसंहिता ११४६५०४] मृत्योरभावान्नियमः ... ६० १९३ यद्यपि निर्गतभावः ...७४ उद्धृतानां पाठानामकारादिक्रमः लेवडमलेवडं वा ... ११५। [पञ्चवस्तुके २९८] लोओ परस्स दोसे ... १०५ मेरुं दण्डं धरां छत्रं ... ३७। यद्यपि सकलां योगी ... १४ य: काकिणीमप्यपथप्रपन्नां ... २२ यन्न प्रयान्ति पुरुषाः ... ३४ य: पालयित्वा चरणं विशुद्धं ... ११२ यस्य त्वनादर: शास्त्रे ... २८ [योगबिन्दु० २२८] यामेव रात्रिं प्रथमामुपैति ... ८८ . लोकः खल्वाधारः सर्वेषां ... २० [प्रशमरति० १३१] लोकाचारानुवृत्तिश्च ... १० [योगबिन्दु० १३०] लोकापवादभीरुत्वं ... १० [योगबिन्दु. १२६] वचनीयमेव मरणं ...८० य: श्राद्धो मन्यते ... २८ [योगबिन्दु० २२७] यच्च कामसुखं लोके ... १५० [ ] 923 यौवनं नगनदीस्यदोपमं ... ८३ [अमित० श्रावकाचारे १४३१] Jain Education Intematonal For Private & Personal Use Only www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy