________________
सवृत्तिके । धर्मबिन्दौ
। राग-द्वेषौ यदि स्यातां ... १०३
मार्गाच्यवननिर्जरार्थं ... ११५
[तत्त्वार्थसूत्रे ९८] मूर्खस्य क्वचिदर्थे नाधिकारः ... २६
तृतीयं
यतिर्ध्यानादियुक्तो य: ... १०२
[हा०अष्टके ५।२] यत्तु महावाक्यार्थ ... १२६
[षोडशक० ११।८] यदि सत्सङ्गनिरतो ... १५
राजदण्डभयात् पापं ...८
परिशिष्टम्
लक्ष्मी विधातुं सकलां समर्थं ... ३८
मूर्छा प्रलापो वमथुः ... १९
[सुश्रुतसंहिता ११४६५०४] मृत्योरभावान्नियमः ... ६०
१९३
यद्यपि निर्गतभावः ...७४
उद्धृतानां पाठानामकारादिक्रमः
लेवडमलेवडं वा ... ११५।
[पञ्चवस्तुके २९८] लोओ परस्स दोसे ... १०५
मेरुं दण्डं धरां छत्रं ... ३७।
यद्यपि सकलां योगी ... १४
य: काकिणीमप्यपथप्रपन्नां ... २२
यन्न प्रयान्ति पुरुषाः ... ३४
य: पालयित्वा चरणं विशुद्धं ... ११२
यस्य त्वनादर: शास्त्रे ... २८
[योगबिन्दु० २२८] यामेव रात्रिं प्रथमामुपैति ... ८८ .
लोकः खल्वाधारः सर्वेषां ... २०
[प्रशमरति० १३१] लोकाचारानुवृत्तिश्च ... १०
[योगबिन्दु० १३०] लोकापवादभीरुत्वं ... १०
[योगबिन्दु. १२६] वचनीयमेव मरणं ...८०
य: श्राद्धो मन्यते ... २८
[योगबिन्दु० २२७] यच्च कामसुखं लोके ... १५०
[ ]
923
यौवनं नगनदीस्यदोपमं ... ८३
[अमित० श्रावकाचारे १४३१]
Jain Education Intematonal
For Private & Personal Use Only
www.jainelibrary.org