SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽध्यायः सवृत्तिके | विकलत्वेन दुर्बलपृष्ठोपष्टम्भां कन्यामवजानाति । तथा गोत्रजैर्वैवाह्ये स्वगोत्राचरितज्येष्ठकनिष्ठताव्यवहारविलोप: स्यात्, तथाहि- ज्येष्ठोऽपि धर्मबिन्दौ वयोविभवादिभिः कन्यापिता कनिष्ठस्यापि जामातृकपितुः नीचैर्वृत्तिर्भवति, न च गोत्रजानां रूढं ज्येष्ठकनिष्ठव्यवहारम् अतिलच्य अन्यो वैवाह्यव्यव हारो गुणं लभते, अपि तु तद्व्यवहारस्य प्रवृत्तौ गोत्रजेषु पूर्वप्रवृत्तविनयभङ्गात् महान् अनर्थ एव संपद्यते । तथा बहुविरुद्धैः सह संबन्धघटनायां स्वयमनपराद्धानामपि तत्संबन्धद्वारा आयातस्य महतो विरोधस्य भाजनभवनेन इहलोक-परलोकार्थयोः क्षतिः प्रसजति, जनानुरागप्रभवत्वात् संपत्तीनामिति पर्यालोच्य उक्तं 'समानकुलशीलादिभिः अगोत्रजै: वैवाह्यमन्यत्र बहुविरुद्धेभ्यः' इति । अत्र च लौकिकनीतिशास्त्रमिदम्- द्वादशवर्षा स्त्री, षोडशवर्षः पुमान्, तौ विवाहयोग्यौ, विवाहपूर्वो व्यवहार: कुटुम्बोत्पादनपरिपालनारूपश्चतुरो वर्णान् कुलीनान् करोति, युक्तितो वरणविधानम्, अग्निदेवादिसाक्षिकं च पाणिग्रहणं विवाहः,स च ब्राह्मादिभेदादष्टधा । तथाहि-ब्राह्मो विवाहो यत्र वरायालङ्कृत्य कन्या प्रदीयते १, त्वं भवास्य महाभागस्य सधर्मचारिणीति विनियोगेन विभवस्य कन्याप्रदानात् प्राजापत्य: २, गोमिथुनपुरस्सरकन्याप्रदानादार्षः ३, स दैवो विवाहो यत्र यज्ञार्थमृत्विज: कन्याप्रदानमेव दक्षिणा ४, एते धर्ध्या विवाहाश्चत्वारोऽपि, गृहस्थोचितदेवपूजनादिव्यवहाराणामेतदन्तरङ्गकारणत्वान्मातुः पितुर्बन्धूनां च प्रामाण्यात् । परस्परानुरागेण मिथ: समवायात् गान्धर्वः ५, पणबन्धेन कन्याप्रदानमासुर: ६, प्रसह्य कन्याऽऽदानात् राक्षस:७, सुप्त-प्रमत्तकन्याऽऽदानात् पैशाच: ८, एते चत्वारोऽधा अपि नाधाः , यद्यस्ति वधूवरयोरनपवादं परस्पररुचितत्वमिति । शुद्धकलत्रलाभफलो विवाहः । तत्फलं च सुजातसुतसन्ततिः, अनुपहता चित्तनिर्वृतिः, गृहकृत्यसुविहितत्वम्, आभिजात्याचारविशुद्धत्वम्, देवातिथिबान्धवसत्कारानवद्यत्वं चेति ।। कुलवधूरक्षणोपायाश्चैते- गृहकर्मविनियोगः,परिमितोऽर्थसंयोग:, अस्वातन्त्र्यम्, सदा च मातृतुल्यस्त्रीलोकावरोधनमिति ॥ रजकशिला-कुर्कुरकर्परसमा हि वेश्याः, कस्तासु कुलीनो रज्येत?, यतो दाने दौर्भाग्यम्, सत्कृतौ परोपभोग्यत्वम्, आसक्तौ परिभवो मरणं वा, महोपकारेऽप्यनात्मीयत्वम्, बहुकालसंबन्धेऽपि त्यक्तानां तदैव पुरुषान्तरगमनमिति वेश्यानां कुलाऽऽगतो धर्म इति ।।१२।। तथा [३] दृष्टादृष्टबाधाभीतता ॥१३।। इति । १.प्रतिषु पाठा:-'कन्या आदानात् J. । कन्यादानात् K.L. ॥ २"निर्वृत्ति: K.J.॥ ३.यतोऽदाने इति सं० मध्ये सूक्ष्माक्षरेण अवग्रहो लिखितो भाति ।। Jan Education ideatonal For Private & Personal use only www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy