________________
सवृत्तिके धर्मबिन्दौ
५३-५६ ५६ ५६-५८ ५८-७२
१०० १०१-११७ १०२ १०६ १०८-११० ११७-११९
७३
विशेषतो गृहस्थधर्मनिरूपणे सद्धर्मग्रहणार्हः धर्मप्रदानविधि:- आदौ सम्यग्दर्शनमनन्तरमणुव्रतादिदानं
गृहपतिपुत्रमोक्षज्ञातात् गृहपतिपुत्रमोक्षज्ञातम् विधिस्वरूपम् अणुव्रतादिस्वरूपम् अतिचारस्वरूपं तद्भेदाश्च अतिचारजयोपायः अत्यन्तमुपयोगिनी हितशिक्षा (कर्तव्योपदेश:) गृहस्थधर्मोपसंहारः चतुर्थोऽध्यायः यतिः कथं भवतीत्यस्य वर्णनम् यतिवर्णनाधिकारे प्रव्रज्यार्हस्य गुणा: गुरुपदार्हस्य गुणाः गुणसंख्याविषये वायुप्रभृतिप्रवादिनां मतानि प्रव्रज्यादानविधिः प्रव्रज्याग्रहणविधिः प्रव्राजकगतो विधि: उपसंहारः पञ्चमोऽध्यायः
७३-८४ ८४-८५ ८६-९९
यतित्वस्य फलमुपायश्च सापेक्ष-निरपेक्षयतिभेदेन यतिधर्मद्वैविध्यम् सापेक्षयतिधर्मस्वरूपम् त्रिविधा भिक्षा अप्रव्राज्या: ब्रह्मचर्यस्य नव गुप्तयः निरपेक्षयतिधर्मस्वरूपम् यतिधर्मराधनफलम् षष्ठोऽध्यायः सापेक्ष- निरपेक्षयतिधर्मयोर्विषयविभाग: उचितानुष्ठानस्य श्रेयस्करत्वम् त्रिविधे ज्ञाने भावनामयज्ञानस्य तात्त्विकत्वम् भगवत्स्मरणस्य फलम् अकालौत्सुक्यं त्यक्तव्यम् क्वचित् प्रवृत्तिमात्रमपि गोविन्दवाचकादीनामिव सफलम् उपदेशसाफल्यम् मासादिपर्यायवृद्धया सुखाभिवृद्धिः सप्तमोऽध्यायः विस्तरेण यतिधर्मफलवर्णनम् अनन्तरफलम्
८७-८८ ८८-८९ ८९-९२ ९३ ९३-९६ ९६-९८ ९८-९९ १००-११९
१२०-१३६ १२१-१३३ १२३-१३५ १२६-१२९ १२८-१२९ १३०-१३१ १३१-१३२ १३२-१३४ १३५-१३६ १३७-१४६ १३७-१४६ १३८
Jain Education International
For Private & Personal use only
www.jainelibrary.org