________________
सवृत्तिके धर्मबिन्दौ
१८-१९ १९-२० २०-२१
२
५-२३
२४ २५-४९
धर्मबिन्दुप्रकरणस्य सवृत्तिकस्य विषयानुक्रमः । धर्मबिन्दुप्रकरणम्
१-१६० भोजनविधि: प्रथमोऽध्यायः
२-२४
अदेशकालचर्यापरिहारः, लोकयात्रा मङ्गलाचरणम्
अतिसङ्गत्यागः, वृत्तस्थज्ञानवृद्धसेवा, त्रिवर्गप्रतिपत्तिः धर्मस्य फलं स्वरूपं भेदौ च
३-४ प्रत्यहं धर्मश्रवणम्, अभिनिवेशत्यागः सामान्यतो गृहस्थधर्मः
गुणपक्षपात:, अष्टौ धीगुणाः न्यायसम्पन्नविभवनिरूपणम्
५-८
धर्मस्यैव करणीयत्वम् योग्यविवाहनिरूपणम्
द्वितीयोऽध्यायः (विशेषतो गृहस्थधर्मविधि:) अष्टौ विवाहभेदाः
धर्मदेशनाहः दृष्टादृष्टबाधाभीतता शिष्टचरितप्रशंसा इन्द्रियजयः
धर्मदेशनाविधिः उपपूतस्थानत्याग- स्वयोग्याश्रयण- साधुपरिग्रहाः
आक्षेपणीकथास्वरूपम् योग्यगृहवर्णनम्
१२-१३
ज्ञानाद्याचारा: उचितवेष- व्ययनिरूपणम्
आचारपालनफलम् देशाचारपालनम् अनुचितप्रवृत्ति- अवर्णवाद
असदाचारनिन्दा- तत्स्वरूप- फलादि अनुचितसंसर्गत्यागाः
सज्ज्ञान-पुरुषकारशंसादि मातापितृपूजा, उद्वेगकारकप्रवृत्तित्यागः
श्रुतधर्मपरीक्षायां कष-च्छेद-तापप्ररूपणम्
वरबोधिलाभप्ररूपणा, उपसंहार: देवातिथिदीनप्रतिपत्तिः
तृतीयोऽध्यायः
24
१०
२५-४८
२८-३२ ३२-३३ ३३-३६ ३६-३७ ३७-४६ ४६-४९ ५०-८५
पोष्यपोषणम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org