________________
सवृत्तिके धर्मबिन्दौ
चतुर्थं परिशिष्टम्
२५६
Jain Education International
पृ० १०१ पं० ४ ॥ “ भण्णइ गुरुकुलवासोवसंगहत्थं जहा गुणत्थीह । निच्चं गुरुकुलवासी हविज्ज सीसो जओऽभिहियं || ३८५७|| नाणस होइ भागी थिरयरओ दंसणे चरिते य । धन्ना आवकहाए गुरुकुलवासं न मुंचंति ।। ३८५९ ।। गीयावासो रई धम्मे अणाययणवज्जणं । निग्गहो य कसायाणं एवं धीराण सासणं || ३८६०||" इति विशेषावश्यकभाष्ये उद्धृतेयं गाथा ||
“ णाणस्स होइ भागी थिरयरओ दंसणे चरित्ते य । धन्ना आवकहाए गुरुकुलवासं न मुंचति ||११|१६|| [ पञ्चाशके ] "ज्ञानस्य श्रुतज्ञानादेः भवति स्यात्, भागी भाजनम्, गुरुकुले वसन्निति प्रकृतम्, प्रत्यहं वाचनादिभावात् । तथा स्थिरतरक: पूर्वप्रतिपन्नदर्शनोऽपि सन्नतिशयस्थिरो भवति दर्शने सम्यक्त्वेऽन्वहं स्वसमयपरसमयतत्त्वश्रवणात् । तथा चरित्रे चरणे स्थिरतरो भवति, अनुवेलं वारणादिभावात् । चशब्दः समुच्चये । यत एवं ततो धन्या धर्मधनं लब्धारः यावत्कथं यावज्जीवम् गुरुकुलवासं गुरुगृहनिवसनं न मुञ्चन्ति न त्यजन्ति । इति गाथार्थ: ।" इति अभयदेवसूरिविरचितायां पञ्चाशकवृत्तौ पृ० १८२ ॥
पृ० १०२ पं० ९ ।। " यतिर्ध्यानादियुक्तो यो गुर्वाज्ञायां व्यवस्थितः । सदानारम्भिणस्तस्य सर्वसम्पत्करी मता ॥२॥
यति: साधुः, तस्य सर्वसम्पत्करी मतेति क्रिया, भिक्षेति प्रकृतम् अनेन च व्यवच्छेदफलत्वाद्वचनस्य गृहस्थस्य व्यवच्छेदः कृतः, च द्रव्ययतिरपि स्यादतस्तद्व्यवच्छेदायाह-ध्यानादियुक्तः, तत्र ध्यानं भवशतसमुपचितकर्मवनगहनज्वलनकल्पमखिलतप:प्रकारप्रवरमान्तरतपः क्रियारूपं धर्मध्यानं शुक्लध्यानं च, आदिशब्दात् निखिलपारलौकिकाद्यनुष्ठानप्रकाशनप्रदीपकल्पज्ञानपरिग्रहः, अतस्तेन ध्यानादिना युक्तो युतो यः स तथा, अनेन च तपःक्रियाज्ञानयुक्तत्वविशेषणेन केवलक्रियाकारिणः क्रियाशून्यज्ञानवतश्च व्यवच्छेद उक्तः, केवलयोस्तयोरनर्थकत्वात् ॥ यदाह -
हयं नाणं कियाहीणं, हया अन्नाणओ किया || पासन्तो पंगुलो दड्ढो धावमाणो उ अंधओ ॥१॥
संजोगसिद्धीइ फलं वयन्ति, न हु एगचक्केण रहो पयाइ ॥ अंधो य पंगू य वणे समिच्चा, ते संपउत्ता नगरं पविट्ठा ||२|| [आव०नि० १०१-१०२]
इति ।
य इति
सामान्योऽनिर्दिष्टनामा ध्यानादियुक्त इतिविशेषणसामर्थ्यात्तथाविधविशिष्टज्ञानविकलानां माषतुषादिचारित्रिणां मा भूत्सर्वसम्पत्करभिक्षाप्रतिषेध इत्यत आह-गुर्वाज्ञायां व्यवस्थितः, गुरोर्गुरुगुणोपेताचार्यस्याज्ञा वचनं तस्यां विशेषेणावस्थितः, एष हि गुरुज्ञानत एव
For Private & Personal Use Only
विशिष्टानि टिप्पणानि
२५६
www.jainelibrary.org