________________
सवृत्तिके धर्मबिन्दी
प्रथमं परिशिष्टम्
१६९
क्षान्तिर्मार्दवमार्जवमलोभता ६६ (३३५) । क्रोधाद्यनुदय: ६७ (३३६) । वैफल्यकरणम् ६८ (३३७) । विपाकचिन्ता ६९ (३३८) । धर्मोत्तरो योग : ७० (३३९) । आत्मानुप्रेक्षा ७१ ( ३४० ) । उचितप्रतिपत्तिः ७२ (३४९ ) । प्रतिपक्षासेवनम् ७३ (३४२) । आज्ञानुस्मृति: ७४ (३४३) । समशत्रुमित्रता ७५ (३४४) । परीषहजयः ७६ (३४५) । उपसर्गातिसहनम् ७७ (३४६) । सर्वथा भयत्यागः ७८ (३४७) । तुल्याश्मकाञ्चनता ७९ (३४८)। अभिग्रहग्रहणम् ८० (३४९) । विधिवत्पालनम् ८१ (३५०) । यथाऽहं ध्यानयोग : ८२ ( ३५१) । अन्ते संलेखना ८३ (३५२) । संहननाद्यपेक्षणम् ८४ (३५३) । भावसंलेखनायां यत्नः ८५ (३५४) । विशुद्धं ब्रह्मचर्यम् ८६ ( ३५५) । विधिना देहत्याग इति ८७ (३५६) । निरपेक्षयतिधर्मस्तु ८८ ( ३५७) । वचनगुरुता ८९ (३५८) | अल्पोपधित्वम् ९० (३५९) । निष्प्रतिकर्मशरीरता ९१ (३६० ) । अपवादत्याग: ९२ (३६१) । ग्रामैकरात्रादिविहरणम् ९३ (३६२ ) । नियतकालचारिता ९४(३६३) । प्राय ऊर्ध्वस्थानम् ९५ (३६४) । देशनायामप्रबन्ध: ९६ (३६५ ) | सदाऽप्रमत्तता ९७ (३६६) । ध्यानैकतानत्वमिति ९८ (३६७) । सम्यम्यतित्वमाराध्य महात्मानो यथोदितम्। संप्राप्नुवन्ति कल्याणमिहलोके परत्र च ॥२८॥ क्षीराश्रवादिलब्ध्योघमासाद्य परमाक्षयम् । कुर्वन्ति भव्यसत्त्वानामुपकारमनुत्तमम् ॥२९॥ मुच्यन्ते चाशु संसाराद् अत्यन्तमसमञ्जसात् । जन्ममृत्युजराव्याधिरोगशोकाद्युपद्रुतात् ||३०|| इति धर्मविन्दौ यतिधर्मविधिः पञ्चमोऽध्यायः समाप्तः ॥ ॥ अथ षष्ठोऽध्यायः ॥
आशयाद्युचितं ज्यायोऽनुष्ठानं सूरयो विदुः । साध्यसिद्धयमित्यस्माद् यतिधर्मो द्विधा मतः ||३१|| समग्रा यत्र सामग्री तदक्षेपेण सिद्ध्यति । दवीयसाऽपि कालेन वैकल्ये तु न जातुचित् ||३२|| तस्माद्यो यस्य योग्यः स्यात् तत्तेनालोच्य सर्वथा । आरब्धव्यमुपायेन सम्यगेष सतां नयः ॥ ३३ ॥
इत्युक्तो यतिधर्मः, इदानीमस्य विषयविभागमनुवर्णयिष्यामः १ (३६८ ) । तत्र कल्याणाशयस्य श्रुतरत्नमहोदधेः उपशमादिलब्धिमतः परहितोद्यतस्य अत्यन्तगंभीरचेतसः प्रधानपरिणतेर्विधूतमोहस्य परमसत्त्वार्थकर्तुः सामायिकवतः विशुद्धयमानाशयस्य यथोचितप्रवृत्तेः सात्मीभूतशुभयोगस्य श्रेयान् सापेक्षयतिधर्म एव २ (३६९ ) । वचनप्रामाण्यात् ३ ( ३७० ) । संपूर्णदशपूर्वविदो निरपेक्षधर्मप्रतिपत्तिप्रतिषेधात् ४ (३७१) । परार्थसंपादनोपपत्तेः ५ (३७२) । १. यति ११ नास्ति ॥
Jain Education International
For Private & Personal Use Only
| धर्मबिन्दु
सूत्रपाठ:
१६९
www.jainelibrary.org