________________
सवृत्तिके धर्मबिन्दी
सप्तमं परिशिष्टम्
२९७
Jain Education International
वा
ततश्च श्रीयशोभद्र-नेमिचन्द्रादयोऽभवन् । अष्टावाशागजाकाराः सूरयस्तुङ्गचेष्टिताः ॥३॥ अजनि विनयचन्द्राध्यापको ध्यानयोगाद्, विधुतविविधबाधाधायिध्यान्ध्यप्रधानः । मुनिगुणमणिवर्द्धिः शुद्धशिष्योपलब्धिः सततसमयचर्यावर्जितार्याशयश्च ||४|| प्रायस्तत्सर्वसन्तानभक्तिमान्मुनिनायकः । अभूत् श्रीमुनिचन्द्राख्यस्तेनैषा विवृतिः कृता ||५|| प्रकृता श्रीनागपुरे समर्थिताऽणहिल्लपाटके नगरे । अब्धिमुनिरुद्रसंख्ये (१९७४) वहमाने वैक्रमे वर्षे ॥६॥ दृष्ट्वा यच्चाशक्त्या सुनिपुणतथारूपबोधादृते वा यच्चाभोगाभवनवशतो हीनमत्राधिकं वा । किञ्चित् कस्मिंश्चिदपि च पदे दृब्धमुत्तार्य धीरस्तन्मे धर्मं घटयितुमनाः शोधयेच्छास्त्रमेतत् ॥७॥ साहाय्यमत्र परमं कृतं विनेयेन रामचन्द्रेण । गणिना लेखनसंशोधनादिकं शेषशिष्यैश्च ॥८॥
विप्रेण केशवेनैषा प्रागादर्शे निवेशिता । अत्यन्तमुपयुक्तेन शुद्धयशुद्धी विजानता || ९ || "
[ धर्मबिन्दुवृत्तिकृत आचार्यश्रीमुनिचन्द्रसूरेर्विषये तच्छिष्यैर्वादिदेवसूरिनाम्ना प्रसिद्धैराचार्य श्रीदेवसूरिभिर्विरचितं कृतिद्वयमत्र मालवदेशान्तर्गतरतलामनगरस्थया 'ऋषभदेवजी केशरीमलजी' नाम्न्या जैनसंस्थया १९८० तमे वैक्रमे वर्षे प्रकाशितात् प्रकरणसमुच्चयात् उद्धृत्य मुद्रयते ]
“तिहुयणपणमियचरणं पणमित्तु जिणेसरं महावीरं । वोच्छं पभायसमए जीवस्सऽणुसासणं इणमो ॥१॥ धन्नाणं जीवाणं संसारपरम्मुहाण सइ होई । कल्लाणकोसजणणी पभायसमयंमि इइ चिंता ||२|| धन्नोऽहं जेण मए संसारमहन्नवंमि बुड्डेणं । नीरंधपवहणसमो पत्तो जिणदेसिओ धम्मो ||३|| चिंतारयणं करयलमल्लीणं अज्ज मज्झ पुन्नेहिं । कामदुहा वि य धेणू सयमेव घरंगणे पत्ता ||४|| फलभरविणमियसालो सुरद्दुमोत्तम्ग (आग) ओ घरदुवारे । सच्चा दिन्नो सग्गसिवसुहाण मे अज्ज ||५|| हिंडतेण भववणे जं पत्तो कहवि सत्थवाहसमो । भवसयसहस्सदुलहो जिणिंदवरदेसिओ धम्मो ||६|| अन्नं च मए लद्धो अइदुलहो लोयलोयणसमाणो । माणगिरिकुलिसदंडो पयंडपासंडनिद्दलणो ||७|| अइसयरयणजलनिही दुज्जणजलदुलहदंसणो धणियं । भवियजियकमलसूरो सासयसुहनीरवरपूरो ॥८॥ कम्मकलंकविमुक्को कसायदवतवियभवियजलवाहो । तिहुयणलच्छीवच्छत्थलंमि अम्मल ॥९॥ उग्गतवतेयतरणी पुड(र)पयडियमोक्खपवरपुरसरणी । चंदकरधवलकित्ती लीलाए दिन्नजियमुत्ती ॥१०॥ केवलपईवपयडियजीवाजीवाइवत्थुपर
For Private & Personal Use Only
२९७
www.jainelibrary.org