SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ ४४ Jain Education International हरिभद्रसूरिनिर्दिष्टग्रन्थकाराणां समयं मनसि निधाय वैक्रमेऽष्टमे शतके हरिभद्रसूरय आसन्निति कल्पयन्ति संभावयन्ति वा, परमेतत् कथञ्चित् सन्दिग्धं विचारणार्हं मतम् । अस्य गुर्जरभाषात्मिकायां प्रस्तावनायां किञ्चिद् विस्तरेण चर्चितमिदम्, तत्रैव विलोकनीयम् । ग्रन्थानां सूचि: श्रीमद्यशोविजयोपाध्यायविरचितस्याद्वादकल्पलताटीकासहितस्य आचार्यश्री हरिभद्रसूरिविरचितानां आचार्यश्रीहरिभद्रसूरिविरचितशास्त्रवार्तासमुच्चयस्य हिन्दीभाषान्तरसमेतस्य प्रथमे विभागे मुनिराजश्री जयसुन्दरविजयैर्या उल्लिखिताऽस्ति तदनुसारेणात्रोपन्यस्यते - [१] सम्प्रति उपलब्ध - स्वोपज्ञटीकायुक्त ग्रन्थकलापः - (१) अनेकान्तजयपताका (२) पञ्चवस्तु प्रकरण (३) योगदृष्टिसमुच्चय (४) योगशतक ( ५ ) शास्त्रवार्तासमुच्चय ( ६ ) सर्वज्ञसिद्धि ( ७ ) हिंसाष्टक अवचूरि [२] अन्यकर्तृकग्रन्थों की टीका स्वरूप सम्प्रति उपलब्ध ग्रन्थराशि: (१) अनुयोगद्वारलघुवृत्ति ( २ ) आवश्यकसूत्र लघुटीका ( शिष्यहिता) (३) ललितविस्तरा (४) जीवाभिगम लघुवृत्ति (५) दशवैकालिक लघुवृत्ति (६) दशवैकालिक बृहद्वृत्ति (७) ध्यानशतकवृत्ति (८) नन्दीसूत्र टीका (९) न्यायप्रवेशक टीका (१०) पञ्चसूत्रपञ्जिका (११) पिण्डनिर्युक्ति टीका (१२) प्रज्ञापना प्रदेश व्याख्या (१३) तत्त्वार्थ लघुवृत्ति (१४) लघुक्षेत्रसमासवृत्ति (१५) श्रावकप्रज्ञप्तिवृत्ति [३] सम्प्रति उपलब्ध स्वतन्त्र ग्रन्थ रचना: - (१) अनेकान्तवादप्रवेश (२) अष्टक प्रकरण (३) उपदेश पद (४) दर्शनसप्ततिका (५) देवेन्द्र नरकेन्द्र प्रकरण (६) धर्मबिन्दु ( ७ ) धर्मसंग्रहणी ( ८ ) धूर्त्ताख्यान ( ९ ) नाणाचित्तपयरण (१०) पञ्चाशक ( ११ ) ब्रह्मप्रकरण ( १२ ) यतिदिनकृत्य ( १३ ) योगबिन्दु (१४) लप्रशुद्धि (१५) लोकतत्त्वनिर्णय ( १६ ) विंशतिविंशिका (१७) षड्दर्शनसमुच्चय (१८) षोडशक प्रकरण ( १९ ) समराइच्चकहा ( २० ) सम्बोधप्रकरण (२१) ज्ञानपञ्चकव्याख्यान (२२) बोटिकप्रतिषेध (२३) सम्यक्त्वसप्ततिका (२४) संसारदावानल० स्तुति [४] अनुपलब्ध संकेतप्राप्त ग्रन्थसमूह - ( १ ) अनेकान्तप्रघट्ट ( २ ) अनेकान्तसिद्धि ( ३ ) अर्हच्छ्रीचूडामणि ( ४ ) आत्मसिद्धि ( ५ ) आवश्यकसूत्र बृहत्टीका (६) उपदेशप्रकरण (७) उपदेशमाला For Private & Personal Use Only आमुखम् ४४ www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy