SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबन्दी १४२ गति: देशान्तरसंचाररूपा, शरीरं देहः, आदिशब्दात् परिवार- प्रवीचारादिपरिग्रहस्तैर्हीनं तुच्छं स्यात्, उत्तरोत्तरदेवस्थानेषु पूर्वपूर्वदेवस्थानेभ्यो गत्यादीनां हीनतया शास्त्रेषु प्रतिपादनात् ॥१९॥ तथा रहितमौत्सुक्यदुःखेन ॥२०॥४६३॥ इति । Jain Education International त्यक्तं चित्तवाक्कायत्वरारूपव्याबाधया || २० || पुनरपि कीदृगित्याह अतिविशिष्टाह्लादादिमत् ||२१|| ४६४ ।। इति । अतिविशिष्टा अत्युत्कर्षभाजो ये आह्लादादय आह्लाद - कुशलानुबन्ध- महाकल्याणपूजाकरणादयः सुकृतविशेषाः तद्युक्तम् ॥ २१॥ ततःतच्च्युतावपि विशिष्टदेश इत्यादि समानं पूर्वेण ॥ २२॥४६५ ।। इति । सुगममेव । नवरं पूर्वेण इति पूर्वग्रन्थेन, स च विशिष्टे देशे विशिष्ट एव काले स्फीते महाकुले [सू०४५२] इत्यादिरूप इति ॥२२॥ विशेषमाह विशिष्टतरं तु सर्वम् ||२३||४६६ ।। इति । प्रागुक्तादतिविशिष्टं पुनः सर्वम् अत्यन्तनिरवद्यं जन्म [सू०४५२] सुन्दररूपादि [सू०४५३ ] ॥२३॥ कुत एतदित्याहक्लिष्टकर्मविगमात् ||२४||४६७॥ इति । दौर्गत्य - दौर्भाग्य - दुष्कुलत्वादिपर्यायवेद्यकर्मविरहात् ||२४|| अयमपि शुभतरोदयात् || २५ ||४६८।। इति । शुभतराणाम् अतिप्रशस्तानां कर्मणां परिपाकात् ||२५|| असावपि जीववीर्योल्लासात् ||२६|| ४६९ ।। इति । जीवीर्यस्य परिशुद्धसामर्थ्यलक्षणस्य उल्लासाद् उद्रेकात् ॥ २६ ॥ एषोऽपि परिणतिवृद्धेः ||२७|| ४७०॥ इति । For Private & Personal Use Only सप्तमोऽध्यायः १४२ www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy