________________
तृतीयोऽध्यायः
सवृत्तिके | 'दयालव एते' इत्यादिका प्रशंसा, संस्तवचेह संवासजनित: परिचय: वसन-भोजनदाना-ऽऽलापादिलक्षणः परिगृह्यते, न स्तवरूपः, तथा च लोके गर्मबिन्दी | प्रतीत एव संपूर्व: स्तौति: परिचये, असंस्तुतेषु प्रसभं भयेषु[ ] इत्यादाविवेति, ततः शङ्का च काङ्क्षा विचिकित्सा च अन्यदृष्टिप्रशंसा-संस्तवौ चेति समास:, किमित्याह- सम्यग्दृष्टेः सम्यग्दर्शनस्य अतीचारा विराधनाप्रकारा: संपद्यन्ते, शुद्धतत्त्वश्रद्धानबाधाविधायित्वादिति ॥२१|| तथा
व्रतशीलेषु पञ्च पञ्च यथाक्रमम् ॥२२॥१५५।। इति । व्रतेषु अणुव्रतेषु शीलेषु च गुणव्रत-शिक्षापदलक्षणेषु पञ्च पञ्च यथाक्रमं यथापरिपाटि अतीचारा भवन्तीति सर्वत्रानुवर्तते इति ॥२२॥ तत्र प्रथमाणुव्रते -
बन्ध-वध-च्छविच्छेदा-ऽतिभारारोपणा-ऽन्नपाननिरोधाः ॥२॥१५६।। इति ।। स्थूलप्राणातिपातविरतिलक्षणस्याणुव्रतस्य बन्धो वध: छविच्छेदोऽतिभारारोपणमन्नपाननिरोधश्चेत्यतीचाराः, तत्र बन्धो रज्जुदामकादिना संयमनम्, वध: कशादिभिर्हननम्, छवि: त्वक्, तद्योगाच्छरीरमपि छवि:, तस्य छेदः असिपुत्रिकादिभिः पाटनम्, तथाऽतीव भारोऽतीभारः प्रभूतस्य पूगफलादेर्गवादिपृष्ठादावारोपणम्, तथा अन्न-पानयोः भोजनोदकयोनिरोधः व्यवच्छेदः अन्नपाननिरोधः, एते च क्रोधलोभादिकषायमलकलङ्कितान्त:करणस्य प्राणिप्राणप्रहाणनिरपेक्षस्य सतो जन्तोरतिचारा भवन्ति, सापेक्षस्य तु बन्धादिकरणेऽपि सापेक्षत्वान्नातिचारत्वमेषामिति । अत्र चायमा वश्यकचूाधुक्तो विधिः - बन्धो द्विपदानां चतुष्पदानां वा स्यात्, सोऽप्यायानर्थाय वा, तत्रानय तावन्नासौ विधातुं युज्यते, अर्थाय पुनरसौ द्विविध: स्यात्, सापेक्षो निरपेक्षश्च, तत्र निरपेक्षो नाम यन्निश्चलमत्यर्थं बध्यते, सापेक्ष: पुनर्यद् दामग्रन्थिना यश्च बद्धः सन् शक्यते प्रदीपनकादिषु विमोचयितुं वा छेत्तुं वा, एवं तावच्चतुष्पदानां बन्धः । द्विपदानां पुनरेवम् – दासो वा दासी वा चौरो वा पाठा दिप्रमत्तपुत्रो वा यदि बध्यते तदा सविक्रमेणैव बन्धनीयो रक्षणीयश्च तथा यथाऽग्निभयादिषु न विनश्यति । तथा ते किल द्विपद-चतुष्पदाः श्रावकेण संग्रहीतव्या: ये अबद्धा एवासत इति ११ वधोऽपि तथैव, नवरं निरपेक्षवधो निर्दयताडना, सापेक्षवधः पुनरेवम् - आदित एव भीतपर्षदा श्रावकेण भवितव्यम्, यदि पुनर्न करोति कोऽपि विनयं तदा तं मर्माणि मुक्त्वा लतया दवरकेण वा सकृद् द्विर्वा ताडयेदिति २ । छविच्छेदोऽपि तथैव, नवरं निरपेक्षो हस्त-पाद-कर्ण-नासिका १. प्रमत्तः पुत्रो Lसं.ली.॥
For Private
Personal Use Only
www.jainelibrary.org