SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ तृतीयं परिशिष्टम् १८९ चत्तारि विचित्ताई ... ११६ [ पञ्चवस्तुक० ३५७४ ] चत्वारि ते तात गृहे ... १६ [महाभारते उद्योग० ५।३३।५९] चाउद्दसिं पन्नरसिं... ९६ [गणिविद्या० ७ ] चित्तमेव हि संसारो...४२ [ शास्त्रवार्ता० ४०४] चित्तरत्नमसंक्लिष्ट ... ८२ [हा० अष्टके २४/७ ] २५ चिन्ता - सच्छ्रुत्यनुष्ठान [ चैतन्यविशिष्टः कायः पुरुषः [ Jain Education International ... चैत्यवन्दनतः सम्यक् .... ७४ [ चौरचौरापको मन्त्री... ६२ [ ] ૪૪ 1 जं मोणं ति पासहा... ४८ [आचाराङ्गसू० १|५|३|१६८ ] जन्म - मृत्यु - जरा - व्याधि० ... ३६ [ योगदृष्टि ० ७९ ] जह भमरमहुअरिगणा ... १०३ [निशीथभाष्ये २९७१, बृहत्कल्पभा० १८७३ ] जिणपूओचियाणं ... ८० ] [ जिनभवनं जिनबिम्बं .१२९ [ जिनशासनस्य सारो... ७४ I जीवन्ति शतशः प्राज्ञाः .. २३ [ जे इमे अज्जत्ताए... १३६ ] [भगवतीसूत्रे १४।९।५३७] ] जैनं मुनिव्रतमशेष ... ८४ [ For Private & Personal Use Only ज्ञानिनो धर्मतीर्थस्य १५४ [ 1 तं शब्दमात्रेण वदन्ति धर्मं ... ३८ [ ] तत्कारी स्यात् स नियमात् ... ४ [ योगबिन्दु० २४० ] तत्पर्यायविनाशो ४३ ... [ ] तथ्ये धर्मे ध्वस्तहिंसाप्रबन्धे ... ४९ ] ] [ तत्रैस्त्रिभिरीक्षते ... ३६ I तम्हा निच्चसईए ... ७३ [ पञ्चाशक० ११३६ ] तस्मात् सदैव धर्मार्थी ... २८ [योगबिन्दु० २२४] तस्मादनन्तमजरम्... ८३ [ वैराग्यशतक० ६९ ] उद्धृतानां पाठानामकारादिक्रमः १८९ www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy