SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ १२९ षष्टोऽध्यायः सवृत्तिके | क्रियायामेव चित्तावस्थानं विधेयम्, अन्यथा तत्क्रियाया द्रव्यत्वप्रसङ्गादिति सूचनार्थमिति ॥४३॥ ननु तदुक्तकरणात् किं नाम सिध्यतीत्याहधर्मबिन्दौ तदाज्ञाराधनाच्च तद्भक्तिरेव ॥४४॥४११।। इति । तस्य भगवत आज्ञाराधनात् पुनः तद्भक्तिरेव भगवद्भक्तिरेवेति ॥४४॥ एतदेव भावयितुमाह __उपदेशपालनैव भगवद्भक्तिः , नान्या, कृतकृत्यत्वात् ॥४५॥४१२॥इति । प्रकटार्थमेतदिति ॥४५॥ एवं तर्हि कथमस्य पुष्पादिपूजाविधिरित्याशङ्क्याह ___ उचितद्रव्यस्तवस्यापि तद्रूपत्वात् ।।४६।।४१३।। इति । उचितस्य द्रव्यस्तवस्य काले सुइभूएणं विसिठ्ठपुप्फाइएहिं विहिणा उ । सारथुइथोत्तगरुई जिणपूया होइ कायव्वा ॥२०९॥ [पञ्चा. ४१३] इत्यादिवचनोक्तरूपस्य, किं पुनर्भावस्तवस्येति अपिशब्दार्थः, सा उपदेशपालना रूपमस्य, तद्भावस्तत्त्वम्, तस्मात् ॥४६॥ कुत इत्याह भावस्तवाङ्गतया विधानात् ॥४७॥४१४॥ इति । शुद्धयतिधर्मकारणतया विधानाद् द्रव्यस्तवस्य, यदा हि विषयपिपासादिभिः कारणैः साधुधर्ममन्दरशिखरमारोढुमक्षमो धर्मं च चिकीर्षुः प्राणी तदा महतः सावद्यान्तरात् निवृत्तेरुपायमन्यमपश्यन् भगवान् अर्हन् सदारम्भरूपं द्रव्यस्तवमुपदिदेश, यथा जिनभवनं जिनबिम्बं जिनपूजां जिनमतं च यः कुर्यात् । तस्य नरामरशिवसुखफलानि करपल्लवस्थानि ॥२१०॥ [ ] इति । एवं च द्रव्यस्तवोऽपि भगवदुपदेशपालनारूप एवेति भावः ॥४७॥ अथ भगवति चित्तावस्थिते फलमाह हृदि स्थिते च भगवति क्लिष्टकर्मविगमः ॥४८॥४१५।। इति । प्रतीतार्थमेव, परं क्लिष्टं कर्म तदुच्यते यत् संसारवासैकनिबन्धनमिति ॥४८॥ एतदपि कुत इत्याह जलानलवदनयोर्विरोधात् ॥४९॥४१६।। इति । १.एतदपि भावयितुमाह J ॥ २: गुरुई K.L.II १२९ an Education Integral For Private & Personal Use Only www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy