SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ १३० वारि-वैश्वानरयोरिव अनयो: भगवच्चित्तावस्थान-किलष्टकर्मणो: विरोधात् परस्परबाधनात् ॥४९॥ पुनरपि प्रकृतोपसंहारमाह इत्युचितानुष्ठानमेव सर्वत्र प्रधानम् ॥५०॥४१७।। इति। एतत् प्राग्वत् ॥५०॥ कथमेतदित्याह प्रायोऽतिचारासंभवात् ॥५१॥४१८॥ इति । यो हि स्वोचितं कर्म कर्तुमारभते न तस्य तत्रातिचार: संभवति, प्रायोग्रहणेन चेदमाह- तथाविधानाभोगदोषात् निकाचितक्लिष्टकर्मोदयाद्वा | कदाचित् कस्यचित् तथाविधसन्मार्गयायिनः पथिकस्येव कण्टक-ज्वर-दिग्मोहसमानोऽतीचार: स्यादपीति ॥५१॥ एतदपि कथमित्याह ___ यथाशक्ति प्रवृत्तेः ॥५२॥४१९॥इति । यथाशक्ति यथासामर्थ्य सर्वकार्येषु प्रवृत्तेः ॥५२।। इयमपि कथम् ? उच्यते सद्भावप्रतिबन्धात् ॥५३॥४२०।। इति। सद्भावे शक्यतया सत्यरूपे कृत्येऽर्थे चित्तस्य प्रतिबन्धात् प्रतिबद्धत्वात् ॥५३॥ विपर्यये बाधकमाह इतरथाऽऽर्तध्यानापत्तिः ॥५४॥४२१॥ इति । इतरथा अनुचितारम्भे आर्तध्यानस्य प्रतीतरूपस्य आपत्तिः प्रसनः स्यात् ।।५४ा कथमित्याह - आर्तध्यानवाल चिकीर्षितकार्यारम्भाप्रस्तावे यायस्य तत्त्वतस्तत्त्वात् मायाह - अकाले चिकीर्षितकार्यारम्भाप्रस्तावे यदौत्सुक्यं तत्कालोचितकार्यान्तरपरिहारेण तीव्रचिकीर्षालक्षणं तस्य तत्त्वत: परमार्थतः तत्त्वात् आर्तध्यानत्वात्, व्यवहारतस्तु धर्मध्यानत्वमपि इति तत्त्वग्रहणमिति ॥५५॥ ननु अनुत्सुक: प्रवृत्तिकालमपि कथं लप्स्यते इत्याशङ्क्याह नेदं प्रवृत्तिकालसाधनम् ॥५६॥४२३।। इति । न नैवेदम् औत्सुक्यं प्रवृत्तिकालसाधनं कार्यस्य य: प्रवृत्तिकाल: प्रस्तावलक्षण: तस्य साधनं हेतुः, अनवसरोपहतत्वात्, नहि अत्यन्तं बुभुक्षवोऽपि पुरुषा अप्रस्तावे भोजनं लभन्ते, किन्तु प्रस्ताव एवेति ॥५६॥ अत: किं विधेयमित्याह १३० Jain Education International For Privale & Personal use only www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy