________________
उपरागमात्रम्, तनाववबाहनाम, व त्वन्ततः ॥३॥
षष्टोऽध्यायः
सवृत्तिके | दृश्यते ज्ञायते च न तथा श्रुतज्ञानेनेति ॥३१॥ कुत इत्याहधर्मबिन्दौ
उपरागमात्रत्वात् ॥३२॥३९९॥ इति । उपराग एव केवल उपरागमात्रम्, तद्भावस्तत्त्वं तस्मात्, यथा हि स्फटिकमणेर्जपाकुसुमादिसंनिधानत उपराग एव, न पुनस्तद्भावपरिणति: ૧૨૭ सम्पद्यते, एवं श्रुतमय्यां प्रज्ञायां आत्मनो बोधमात्रमेव बहिरङ्गम्, न त्वन्त:परिणतिरिति।।३२॥ एतदपि कुत इत्याह
दृष्टवदपायेभ्योऽनिवृत्तेः ॥३३॥४००।। इति । यथा भावनाज्ञानेन दृष्टेभ्य उपलक्षणत्वाद् ज्ञातेभ्यश्चानर्थेभ्यो निर्वतते एवं श्रुतमयप्रज्ञाप्रवृत्तावप्यपायेभ्योऽनिवृत्ते: अनिवर्तनात् ॥३३॥ ननु भावनाज्ञानेऽप्यपायेभ्यो निवृत्तिरसम्भविनीत्याह
एतन्मूले च हिताहितयोः प्रवृत्ति-निवृत्ती।।३४॥४०१।। इति । एतन्मूले च भावनाज्ञानपूर्विक एव, चकारस्यैवार्थत्वात्, हिताहितयोः प्रतीतयोः यथासंख्य प्रवृत्ति-निवृत्ती विधि-प्रतिषेधरूपे भवत: मतिमताम्, नान्यज्ञानमूले इति ॥३४॥ इदमेवोपचिन्वन्नाह
अत एव भावनादृष्टज्ञाताद विपर्ययायोगः ॥३५॥४०२।। इति । अत एव भावनामूलत्वादेव हिताहितप्रवृत्तिनिवृत्त्योः भावनादृष्टज्ञाताद् भावनया दृष्टं ज्ञातं च वस्तु प्राप्य विपर्ययायोग: विपर्यासाप्रवृत्तिलक्षणो जायते, यतो न मतिविपर्यासमन्तरेण पुंसो हितेष्वप्रवृत्तिरहितेषु च प्रवृत्तिः स्यात्, न चासौ भावनाज्ञाने समस्तीति ॥३५।। एतदपि कथं सिद्धमित्याह
तद्वन्तो हि दृष्टापाययोगेऽप्यदृष्टापायेभ्यो निवर्तमाना दृश्यन्त एवान्यरक्षादाविति ॥३६॥४०३।। इति । तद्वन्तो भावनाज्ञानवन्तः प्रमातारो हिः यस्मात् दृष्टापाययोगेऽपि प्रत्यक्षोपलभ्यमानमरणाद्यपायप्राप्ती, किं पुनस्तदप्राप्तावित्यपिशब्दार्थः, अदृष्टापायेभ्यो नरकादिगतिप्रापणीयेभ्यो निवर्तमाना: सुवर्णमययवभक्षिक्रौञ्चजीवाकथकाचर्मशिरोवेष्टनाविष्टसुवर्णकारारब्धमारणमहामुनिमेतार्य इवाद्यापि महासत्त्वा: केचन दृश्यन्ते एव न न दृश्यन्ते अन्यरक्षादौ, अन्यस्य स्वव्यतिरिक्तस्य रक्षायां मरणादित्राणरूपायाम्, आदिशब्दादुपकारे च मार्गश्रद्धानाधारोपणरूपे, इतिशब्दो वाक्यपरिसमाप्तौ ॥३६॥ निगमयन्नाह
१२७
Jan Education International
For Private Personal use only
www.jainelibrary.org