SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ चतुर्थं परिशिष्टम् २१२ Jain Education International निराकरणं च समदः । तथा च जैमिनिः - कुलवीर्यस्वरूपार्थैर्यो गर्यो ज्ञानसम्भवः । स मदः प्रोच्यतेऽन्यस्य येन वा धर्षणं भवेत् ॥ १॥ अथ हर्षो यथा भवति तथाह - निर्निमित्तमन्यस्य दुःखोत्पादनेन स्वस्यानर्थसंशयेन वा मनः प्रीतिजननो हर्षः ||७|| निर्निमित्तमन्यस्य दुःखोत्पादनं क्रियते तत्र या प्रीतिः सोऽपि हर्ष इति । तथा च भारद्वाजः - प्रयोजनं विना दुःखं यो दत्त्वान्यस्य हृष्यति । आत्मानोऽनर्थसंदेहैः स हर्षः प्रोच्यते बुधैः ||१||” इति सटीके नीतिवाक्यामृते चतुर्थेऽरिषड्सर्गसमुद्देशे ॥ पृ० ११ पं० ३ । “इष्टेऽर्थेऽनासक्तिः विरुद्धे चाप्रवृत्तिरिन्द्रियजयः ||८|| ” इति नीतिवाक्यामृते तृतीये कामसमुद्देशे ॥ पृ० ११ पं० १० । “स्वामिमूलाः सर्वाः प्रकृतयो भवन्त्यभिप्रेतप्रयोजनाय नास्वामिकाः ||३|| अस्वामिकाः प्रकृतयः समृद्धा अपि निस्तरीतुं न शक्नुवन्ति ||४|| [तालपत्रे चतुर्थं सूत्रं नास्ति] अमूलेषु तरुषु किं कुर्यात् पुरुषप्रयत्नः ||५||" इति नीतिवाक्यामृते सप्तदशे स्वामिसमुद्देशे ॥ पृ० १३ पं० १४ / तुलना - "भद्रमित्रः पादमायान्निधिं कुर्यात् पादं वित्ताय कल्पयेत् । धर्मोपभोगयोः पादं पादं भर्तव्यपोषणे ॥ इति पुण्यश्लोकाः श्लोकार्थमवधार्य विचार्य च ...... सुवर्णद्वीपमनुससार ।” इति यशस्तिलकचम्पूकाव्ये सप्तमे आश्वासे पृ० ३४५ ॥ ****... पृ १४ पं० १ ॥ “मुमुक्षुः श्रमणो यतिः ॥ ७५ ॥ श्राम्यति तपसेति श्रमणः, श्रवणोऽपि, नन्द्यादित्वादनः” इति स्वोपज्ञवृत्तिसहितायाम् अभिधानचिन्तामणिनाममालायाम् ।“भद्रकृद् भद्रकरोऽपि श्रमणः श्रवणोऽपि च ॥”..||५|| इति हैमनाममालाशिलोञ्छे प्रथमकाण्डशिलोञ्छे | पृ० १४ पं० १३ । “ न परपरिवादात् परं सर्वविद्वेषणभेषजमस्ति ||१२||" इति नीतिवाक्यामृते षोडशे व्यसनसमुद्देशे ॥ पृ० १५ पं० ६-८ ।। “माता पिता कलाचार्य एतेषां ज्ञातयस्तथा । वृद्धा धर्मोपदेष्टारो, गुरुवर्गः सतां मतः ॥ ११०॥ माता जननी पिता जनकः कलाचार्यों लिप्यादिकलाशिक्षणोपाध्यायः एतेषां मातृप्रभृतीनां ज्ञातयो भ्रातृभगिन्यादय:, तथा इति समुच्चये वृद्धाः श्रुतवयोवृद्धलक्षणाः ; कीदृशा इत्याह- धर्मोपदेष्टारः धर्मोपदेशप्रवर्तकाः । किमित्याह-गुरुवर्ग: गौरव्यलोकसमुदायरूपः सतां शिष्टानां मतः अभीष्ट इति ॥११०॥ पूजनं चास्य विज्ञेयं त्रिसंध्यं नमनक्रिया । तस्यानवसरेऽप्युच्चैश्चेतस्यारोपितस्य तु ॥ १११ ॥ पूजनं च पूजनं पुनः अस्य गुरुवर्गस्य विज्ञेयम् अवगन्तव्यम्, किमित्याह- त्रिसंध्यं संध्यात्रयाराधनेन, नमनक्रिया प्रणामरूपा । यदि For Private & Personal Use Only विशिष्टानि टिप्पणानि २१२ www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy