________________
सवृत्तिके धर्मबिन्दौ १३६
ऽनुत्तरसुरावसानेभ्यः सकाशादुत्तमं सर्वसुरसुखातिशायीति भावः, भगवतीसूत्रं चेदम्
जे इमे अज्जत्ताए समणा निग्गंधा एते णं कस्स तेउल्लेसं वीतीवयंति ? मासपरियाए समणे निणंथे वाणमंतराणं देवाणं तेउल्लेसं वीइवयइ, एवं दुमासपरियाए समणे निग्गं असुरिंदवज्जियाणं भवणवासीणं देवाणं तेउलेसं वीतीवयइ, तिमासपरियाए समणे निग्गंथे असुरकुमारिदाणं देवाणं तेउलेसं वीतीवयइ, चउमासपरियाए समणे निणंथे चंदिम रियवज्जियाणं गहगण-नक्खत्त-तारारूवाणं जोतिसियाणं तेउलेसं वीईवयइ, पंचमासपरियाए समणे निणंथे चंदिम-सूरियाणं जोइसियाणं तेउलेसं वीतीवयइ, छम्मासपरियाए समणे निणंथे सोहम्मीसाणाणं तेउलेसं वीतीवयइ, सत्तमासपरियाए समणे निगंथे सणंकुमार-माहिंदाणं तेउलेसं वीइवयइ, अट्ठमासपरियाए समणे निग्गंथे बंभलोग-लंतगदेवाणं तेउलेसं [वीइवयइ), नवमासपरियाए समणे निणंथे महासुक्क-सहस्साराणं देवाणं तेउलेसं [वीईवयइ), दसमासपरिवाए समणे [निणंथे] आणय-पाणय-आरण-अच्चुआणं देवाणं तेउलेसं [वीइवयइ], एक्कारसमासपरियाए समणे (निगंथे] गेवेजाणं देवाणं [तेउलेसं वीइवयइ], बारसमासपरियाए [समणे निणंथे] अणुत्तरोववाइयाणं देवाणं तेउलेसं (वीइवयइ) तेण परं सुक्के सुक्काभिजाती भवित्ता सिज्झइ बुज्झइ मुच्चइ परिनिव्वाइ सव्वदुक्खाणमंतं करेइ ।।२१९॥ [भगवती० १४।९।५३७]
षष्टोऽध्यायः
त्ति ॥
- इति श्रीमुनिचन्द्रसूरिविरचितायां धर्मबिन्दुवृत्तौ यतिधर्मविषयविधिः षष्ठोऽध्यायः समाप्तः ।
१:सूरिमब' KJ.I'सूरमव'L||
१३६
Jan Education International
For P
e rsonal Use Only
www.jainelibrary.org