________________
सवृत्तिके
धर्मबन्दी ७५
Jain Education International
सम्यगिति क्रियाविशेषणम्, ततः सम्यग् यथा भवति तथा मान-क्रोधा ऽनाभोगादिदोषपरिहारवशात् प्रत्याख्यानस्य मूलगुणगोचरस्योत्तरगुणगोचरस्य च क्रिया ग्रहणरूपा, परिमितसावद्यासेवनेऽपि अपरिमितपरिहारेण प्रत्याख्यानस्य महागुणत्वात्, यथोक्तम्परिमितमुपभुञ्जानो ह्यपरिमितमनन्तकं परिहरंश्च । प्राप्नोति परलोके ह्यपरिमितमनन्तकं सौख्यम् ॥ १२३॥ [
] इति ॥ ४५ ॥ तथा
यथोचितं चैत्यगृहगमनम् ।। ४६ ।। १७९।। इति ।
यथोचितं यथायोग्यं चैत्यगृहगमनं चैत्यगृहे जिनभवनलक्षणे अर्हद्विम्बवन्दनाय प्रत्याख्यानक्रियानन्तरमेव गमनमिति, इह द्विविध: श्रावको भवतिऋद्धिमांस्तदितरश्च, तत्रर्द्धिमान् राजादिरूपः, स सर्वस्वपरिवारसमुदायेन व्रजति, एवं हि तेन प्रवचनप्रभावना कृता भवति, तदितरोऽपि स्वकुटुम्बसंयोगेनैति, समुदायकृतानां कर्मणां भवान्तरे समुदायेनैवोपभोगभावात् ॥४६॥ तथा
विधिनाऽनुप्रवेशः || ४७ ।। १८० ।। इति ।
विधिना विधानेन चैत्यगृहे प्रवेशः कार्यः, अनुप्रवेशविधिश्चायम्- सच्चित्ताणं दव्वाणं विउस्सरणयाए १, अचित्ताणं दव्वाणं अविउस्सरणयाए २, एगसाडिएणं उत्तरासंगेणं ३, चक्खुफासे अंजलिपग्गहेणं ४, मणसो एगत्तीकरणेणं ५ [ भगवतीसूत्रे २/५, ज्ञाताधर्मकथा प्रथमाध्ययने पृ. ४२, पं. १७ ] ति ॥४७॥ तत्र च -
उचितोपचारकरणम् ॥४८॥ १८९॥ इति ।
उचितस्य अर्हबिम्बानां योग्यस्य उपचारस्य पुष्प-धूपाद्यभ्यर्चनलक्षणस्य करणं विधानम् ||४८|| ततो भावत: स्तवपाठ: ।। ४९ ।। १८२ ।। इति ।
दरिद्रनिधिलाभादिसंतोषोपमानोपमेयाद् भावतो भावात् संतोषलक्षणात् स्तवानां गम्मीराभिधेयानां सद्भूतगुणोद्भावनाप्रधानानां नमस्कारस्तोत्रलक्षणानां पाठः समुचितेन ध्वनिना समुच्चारणम् ||४९॥ ततः
चैत्य-साधुवन्दनम् ॥५०॥१८३॥ इति ।
१. प्राप्नोति च मु. ॥। २. नैति मु.।।
For Private & Personal Use Only
तृतीयोऽध्यायः
७५
www.jainelibrary.org