SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ પ્રસ્તાવના ७ अनतिव्यक्तगुम्ने च स्थाने सुप्रातिवेश्मिके। स्थाने गृहकरणम् १९ । अतिप्रकटातिगुप्तमस्थानमनुचितप्रातिवेश्यं च २० । लक्षणोपेतगृहवास: २१ । अनेकनिर्गमद्वारविवर्जितनिकेतनः ॥ निमित्तपरीक्षा २२ । अनेकनिर्गमादिवर्जनम् २३ । ८ कृतसङ्गः सदाचारैः असदाचारैरसंसर्ग: २९ । संसर्गः सदाचारैः ३० । ९ मातापित्रोच पूजकः मातापितृपूजा ३१ । आमुष्मिकयोगकारणम्, तदनुज्ञया प्रवृत्तिः, प्रधानाभिनवोपनयनम्, तद्भोगे भोगोऽन्यत्र तदनुचितात् ३२। १० त्यजन्नुपप्पुतं स्थानम् उपप्तस्थानत्याग: १६।। ११ अप्रवृत्तश्च गर्हिते गर्हितेषु गाढमप्रवृत्ति: २७। १२ व्ययमायोचितं कुर्वन् आयोचितो व्यय: २५। १३ वेषं वित्तानुसारतः विभवाद्यनुरूपो वेषो विरुद्धत्यागेन २४। १४ अष्टभिर्धीगुणैर्युक्तः ऊहापोहादियोग इति ५८। १५ शृण्वानो धर्ममन्वहम् प्रत्यहं धर्मश्रवणम् ५५। अजीर्णे भोजनत्यागी अजीर्णे अभोजनम् ४३ । बलापाये प्रतिक्रिया ।। १७ काले भोक्ता च सात्म्यतः सात्म्यत: कालभोजनम् ४१ । लौल्यत्यागः ४२ । १८ अन्योन्याप्रतिबन्धेन त्रिवर्गमपि साधयन् परस्परानुपघातेनान्योन्यानुबद्धत्रिवर्गप्रतिपत्ति: ५० । अन्यतरबाधासम्भवे मूलाबाधा ५१ । १९ यथावदतिथौ साधौ दीने च प्रतिपत्तिकृत् देवातिथिदीनप्रतिपत्ति: ३९ । तदौचित्याबाधनमुत्तमनिदर्शनेन ४० । २० सदानभिनिविष्टश्च सर्वत्रानभिनिवेश: ५६। २१ पक्षपाती गुणेषु च गुणपक्षपातिता ५७। २२ अदेशाकालयोश्चर्यां त्यजन् अदेशकालचर्यापरिहार:४५ । २३ जानन् बलाबलम् बलाबलापेक्षणम् ५२। २४ वृत्तस्थज्ञानवृद्धानां पूजक: वृत्तस्थज्ञानवृद्धसेवा ४९। For Private & Personal use only Jain Education International www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy