________________
सवृत्तिके धर्मबिन्दौ
પ્રસ્તાવના
७ अनतिव्यक्तगुम्ने च स्थाने सुप्रातिवेश्मिके। स्थाने गृहकरणम् १९ । अतिप्रकटातिगुप्तमस्थानमनुचितप्रातिवेश्यं च २० । लक्षणोपेतगृहवास: २१ ।
अनेकनिर्गमद्वारविवर्जितनिकेतनः ॥ निमित्तपरीक्षा २२ । अनेकनिर्गमादिवर्जनम् २३ । ८ कृतसङ्गः सदाचारैः
असदाचारैरसंसर्ग: २९ । संसर्गः सदाचारैः ३० । ९ मातापित्रोच पूजकः
मातापितृपूजा ३१ । आमुष्मिकयोगकारणम्, तदनुज्ञया प्रवृत्तिः, प्रधानाभिनवोपनयनम्, तद्भोगे भोगोऽन्यत्र
तदनुचितात् ३२। १० त्यजन्नुपप्पुतं स्थानम्
उपप्तस्थानत्याग: १६।। ११ अप्रवृत्तश्च गर्हिते
गर्हितेषु गाढमप्रवृत्ति: २७। १२ व्ययमायोचितं कुर्वन्
आयोचितो व्यय: २५। १३ वेषं वित्तानुसारतः
विभवाद्यनुरूपो वेषो विरुद्धत्यागेन २४। १४ अष्टभिर्धीगुणैर्युक्तः
ऊहापोहादियोग इति ५८। १५ शृण्वानो धर्ममन्वहम्
प्रत्यहं धर्मश्रवणम् ५५। अजीर्णे भोजनत्यागी
अजीर्णे अभोजनम् ४३ । बलापाये प्रतिक्रिया ।। १७ काले भोक्ता च सात्म्यतः
सात्म्यत: कालभोजनम् ४१ । लौल्यत्यागः ४२ । १८ अन्योन्याप्रतिबन्धेन त्रिवर्गमपि साधयन् परस्परानुपघातेनान्योन्यानुबद्धत्रिवर्गप्रतिपत्ति: ५० । अन्यतरबाधासम्भवे मूलाबाधा ५१ । १९ यथावदतिथौ साधौ दीने च प्रतिपत्तिकृत् देवातिथिदीनप्रतिपत्ति: ३९ । तदौचित्याबाधनमुत्तमनिदर्शनेन ४० । २० सदानभिनिविष्टश्च
सर्वत्रानभिनिवेश: ५६। २१ पक्षपाती गुणेषु च
गुणपक्षपातिता ५७। २२ अदेशाकालयोश्चर्यां त्यजन्
अदेशकालचर्यापरिहार:४५ । २३ जानन् बलाबलम्
बलाबलापेक्षणम् ५२। २४ वृत्तस्थज्ञानवृद्धानां पूजक: वृत्तस्थज्ञानवृद्धसेवा ४९।
For Private & Personal use only
Jain Education International
www.jainelibrary.org