________________
सवृत्तिके धर्मबन्दी
७१
व्रतभङ्गभयादन्यस्य स्वयमेवाऽगच्छतः संदेशादिना व्यापारणमानयनप्रयोगः, तथा प्रेष्यस्य आदेश्यस्य प्रयोगो विवक्षितक्षेत्राद् बहिः प्रयोजनाय स्वयं गमने व्रतभङ्गभयादन्यस्य व्यापारणं प्रेष्यप्रयोगः, तथा शब्दस्य कासितादे रूपस्य स्वशरीराकारस्य विवक्षितक्षेत्राद्बहिर्व्यवस्थितस्याह्वानीयस्याह्नानाय श्रोत्रे दृष्टौ चानुपातः अवतारणमिति योऽर्थः, अयमत्र भावः - विवक्षितक्षेत्राद् बहिर्वर्त्तमानं कञ्चन नरं व्रतभवभयादाह्वातुमशक्नुवन् यदा काशितादिशब्दश्रावण-स्वकीयरूपसंदर्शनद्वारेण तमाकारयति तदा व्रतसापेक्षत्वाच्छब्दानुपात-रूपानुपातावतिचाराविति, तथा पुद्गलस्य शर्करादेर्नियमितक्षेत्राद् बहिर्वर्त्तिनो जनस्य बोधनाय तदभिमुखं प्रक्षेप: पुद्गलप्रक्षेपः, देशावकाशिव्रतं हि गृह्यते मा भूद् गमनागमनादिव्यापारजनितः प्राण्युपमर्द इत्यभिप्रायेण, स च स्वयं कृतोऽन्येन वा कारित इति न कश्चित् फले विशेष:, प्रत्युत गुणः, स्वयं गमने ईर्यापथविशुद्धेः, परस्य पुनरनिपुणत्वात् तदशुद्धिरिति । इह चाद्यद्वयमव्युत्पन्नबुद्धित्वेन सहसाकारादिना वा अन्त्यत्रयं तु व्याजपरस्यातिचारतां यातीति ।
इहाहुर्वृद्धा:— दिग्व्रतसंक्षेपकरणमणुव्रतादिसंक्षेपकरणस्याप्युपलक्षणं द्रष्टव्यम्, तेषामपि संक्षेपस्यावश्यं कर्त्तव्यत्वात्, प्रतिव्रतं च संक्षेपकरणस्य भिन्नव्रतत्वेन द्वादश व्रतानीति सङ्ख्याविरोधः स्यादिति । अत्र केचिदाहुः - दिग्व्रतसंक्षेप एव देशावकाशिकम्, तदतिचाराणां दिग्व्रतानुसारितयैवोपलम्भाद्, अत्रोच्यते, यथोपलक्षणतया शेषव्रतसंक्षेपकरणमपि देशावकाशिकमुच्यते तथोपलक्षणतयैव तदतिचारा अपि तदनुसारिणो द्रष्टव्याः, अथवा प्राणातिपातादिसंक्षेपकरणेषु बन्धादय एवातिचारा घटते, दिग्व्रतसंक्षेपे तु संक्षिप्तत्वात् क्षेत्रस्य शब्दानुपातादयोऽपि स्युरिति भेदेन दर्शिताः, न च सर्वेषु व्रतभेदेषु विशेषतोऽतिचारा दर्शनीयाः, रात्रिभोजनादिव्रतभेदेषु तेषामदर्शितत्वादिति ॥ ३२ ॥ अथ तृतीयस्य
अप्रत्युपेक्षिताप्रमार्जितोत्सर्गा-ऽऽदाननिक्षेप संस्तारोपक्रमणाऽनादर - स्मृत्यनुस्थापनानि ।।३३।।१६६।। इति।
इह पदेऽपि पदसमुदायोपचाराद् अप्रत्युपेक्षितपदेनाप्रत्युपेक्षितदुष्प्रत्युपेक्षितः स्थण्डिलादिभूमिदेशः परिगृह्यते, अप्रमार्जित एवाप्रमार्जितदुष्प्रमार्जित इति, तथा उत्सर्गश्चादान-निक्षेपौ चेति उत्सर्गादाननिक्षेपाः, ततोऽप्रत्युपेक्षिताप्रमार्जिते स्थण्डिलादावुत्सर्गादाननिक्षेपाः अप्रत्युपेक्षिताप्रमार्जितोत्सर्गादाननिक्षेपाः, ततस्ते च संस्तारोपक्रमणं चानादरश्च स्मृत्यनुपस्थापनं चेति समासः, तत्राप्रत्युपेक्षिते प्रथमत एव लोचनाभ्यामनिरीक्षिते दुः प्रत्युपेक्षिते तु प्रमादाद् भ्रान्तलोचनव्यापारेण न सम्यग् निरीक्षिते तथा अप्रमार्जिते मूलत एव वस्त्राञ्चलादिना अपरामृष्टे दुष्प्रमार्जिते त्वर्द्धप्रमार्जिते स्थण्डिलादौ यथार्हमुत्सर्गो मूत्र - पुरीषादीनामुज्झनीयानाम्, आदान- निक्षेपौ च पौषधोपवासोपयोगिनो धर्मोपकरणस्य
Jain Education International
For Private & Personal Use Only
तृतीयोऽध्यायः
७१
www.jainelibrary.org